SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ४२ सिरी महेसरसूरिविरइयाओ [ ६, ६८- ९२ ६८ ७४ ७५ पुरिसस्स दाहिणंगं फुरियं इट्ठस्स सूयगं होइ । वामं च इत्थियाए एयं खलु जाणए सो ॥ पडिहारान्नाओ पविसिय पुरिसो वि पणमिउं निवई । उवविसिय उचियदे से भणइ इमं पेसलं वयणं ॥ ६९ सामिय ! अवज्झनाहो सुलसो नामेण नरवई पयडो । नामेण मियंकसिीरें' नियधूयं रूर्व-गुणकलियं ॥ ७० इच्छइ दाऊण फुडं गुणाणुरायस्स सुहु जत्तेणं' । अणुरूववरो जेणं लब्भइ पुन्नेहिँ लोयमि ॥ ७१ अह भणइ भरहराया किं खलु भणिएण एत्थ बहुएणं ? । नरवइधूयं नियमा परिणेही नरवई चेव ॥ ७२ जाणइ नूणं सुलसो जं जोग्गं जस्स होइ लोयम्मिं । रायाणं मुत्तूणं गुण-दोसे" को वियारेई ? ॥ ७३ सोचिये जायइ राया जो गुणवंताण संगहं कुणइ । इयरगहणेण जेणं रज्जब्भंसो धुवं होइ ॥ गुणवंतेहिँ निबद्धं रज्जं संचेर्णं सुहु निवहइ । भारं च तणाईणं बद्धं रज्जुहिँ लोयम्मि || ता कहसु इमं गंतुं छोलीऍ (?) पडिच्छियाँ मए कन्ना । सुलसेण समो सयणो को होही भई मह अन्नो ? ॥ ७६ तेण य भणियं सामिय ! सुज्झइ कुमरीए सत्तरत्तेणें । तम्हा कीरउ पउणं कडयं कुमरस्स जं जोग्गं ॥ ७७ पेसइ राया वि लहुं गुणाणुरायं बलेण संजुत्तं । दाऊण दाणजोग्गं वत्थाईयं च अइबहुयं ॥ पत्तो कमेण गंतुं गुणाणुराओ अवज्झनयरम्मि । सुलसो वि सुहु तुट्ठो बहुमाणं कुणइ कुमरस्स ॥ ७९ पत्ते विवाहसमए पाणिग्गहणम्मि तत्थ निवत्ते । वरहत्थीसंघगओ हिंडइ नयरीऍ मज्झम्मि || ८० रच्छामुहेसु तह चउमुहेसु उवरिमतले सर्व्वसु । विद्धिं गओ यै लोओ उद्धब्बाहो तहिं जाओ ॥ ८१ दहुं गुणाणुरायं मियंक सिरिसंजुयं जणो भणइ । विहिणा अइकुसलेणं" अणुरूयं " मिहुणयं घडियं ॥ ८२ इत्थी पुरिसाण गुणाजे के विहु संभवंति संसारे । ते सवे विहु मिलिया इयँ मिहुणे अस्थि नियमेण ॥ ८३ ईदाणीसंजुत्तो अइरावर्यंखंधसंठिओ रम्मो । इंदो वि अस्थि सग्गे एवं पिहु निच्छियं" अर्ज ॥ ७८ ८४ "इमा पुtि ललिआ आराहिया सउन्नाए । तेणेसो” पई लद्धो पयडं चिय एगिया भणइ ॥ ८५ एवं पर्यापमाणं सोऊणं भमडिउं बहिं कुमरो । नियपुवभवं सुमरई सहस त्ति समाउलमणो उ ॥ ८६ कमलं व सीयपहयं विच्छायं तस्स वयणयं दहुं । पासट्ठिएहिँ " भणियं अडणेणं खेइओ कुमरो ॥ ८७ तन्हा गम्मउ गेहं पुणरवि नयरीऍ दंसणं होही । एत्थंतरम्मि कुमरो मुच्छाविहलंघलो जाओ ॥ ८८ उत्तारेउं सहसा गयवरखंधाओं ठवियं सयणीए । सुलसाईया दुहिया जलसेयणमाइ कुवंति ॥ अह सत्थं संजायं कुमरं पुच्छंति सुलसमाईया । किं एयं तुह जायं सव्वाण वि दुक्खसंजणयं १ ॥ ९० जोडि त्यो कुमरो पुरओ सुलसस्स जंपए एयं । तं मझें पियौं नूणं" अक्खिज्जइ तेण परमत्थं ॥ ९१ जओ ह उवणेया विज्जादाया तहऽन्नदाया य । अन्नो वि सरणदाया पियरा पंचैव लोयम्मि ॥ ९२ ८९ 1AC सूययं । 2 BC 'सिरी । 3 C°धूया | 5 C कलिया । 6 B जत्तेण । 7 B वा। 8 A जोगं । 9 B नियमेणं । 10 C ° दोसं । 11 12 A चिय | 13 B संघेण । 14 C परिच्छिया । 15 B इमा । 16 A D तह | 17 AD महं । 18 BC कुमरीय | 19 C मासमेत्तेणं । * In place of this, the following is found in B: - तियचश्चरेसु उज्जाणनयररच्छासु । 20 Aव्व | 21 B निउणेणं । 22 B अइरूवं । 23B इहु । 24B भइरावद्द° । 25 C (5) निज्जयं । 26C ( 5 ) जेण । 27 C निऊणं । 28B इमऍ । + The following one and half stanza is found in B in place of this: तिक्कालं पूइओ जिणो वीरो । तेणेसो पर बद्धो जिणिदधम्मस्स कुसुममिमं ॥ ८५ ॥ एकथं पर्यपमाणो सोऊणं चिंतए मणे कुमरो । 29 A C तेणेसं । 30 A C पई । f In place of this, the following stanza is found in भमिडं । कुमरो निवपुब्वभयं सुमरइ सो तत्थ सहसति ॥ ८६ ॥ 33 B गमणेणं । 34A C वणो । 35 B ठानिओ । 36 B पियट्ठाणं । 40 C जह | C :- एयं पर्यपमाणं सोऊणं चितए तर्हि 31 A समरद्द | 32 AD पासडिएन । संजायं । 37 B मज्झं । 38-39 B Jain Education International 4B रूय । B वियाणेइ । For Private & Personal Use Only www.jainelibrary.org
SR No.002786
Book TitleGyanpanchami Katha
Original Sutra AuthorMaheshwarsuri
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy