SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ [८५४-८६३ ] नम्मयासुंदरीकहा। वेएई । जं च उक्कडं तस्स ववएसो होइ । ता एयाए तुह धूयाए सुकुलजम्मो जिणवरधम्मो रूवलायनजुत्तया भोगोवभोगसंपया- एयमणग्धं पुवो(नो)दयमाहप्पं । जं पुणो भत्तुणो विरागो, सुनदीवे चागो, वेसाहि हरणं, तहाविहदारुणजायणाकरणं- एयं महाबलं पावोदयपायवफलं ति । पुणो पणमिऊण वीरदासेण पुच्छियं - 'भयवं ! कहं पुण दुग्गमेयमेयाए उवैज्जियं ? ति नाउ-5 मिच्छामि, तो विसेसेणाणुग्गहं काऊण कहिउमरिहंति मे भगवंतो त्ति । तओ भयवं तस्स अन्नेसिं च लोयाणमणुग्गहनिमित्तं साहेउमारद्धो । अवि य [नम्मयासुंदरीए पुव्वभववण्णणा] अत्थि कलिंजय(र)विसए गामो सिरिमेलउ ति नामेण । तत्थ सिरिपालनामो एगो कुलपुत्तओ होत्था ॥ ८५४ 10 तस्स य सुरूवकलिया सिरिप्पभा भारिया सिणेहवइ। गरुयाणुरायकलिया ताणं कालो सुहं जाइ ॥ अन्नदिणे सिरिपालो समाणमित्तहिँ एवमुल्लविओ। 'गंतूण अमुगगाम लूडेमो अजरयणीए ॥ जो कोइ तत्थ लाप. २८ B]भो तस्सद्धं तुज्झ सेसमम्हाणं । 15 दिजाहि जहाजोगं विभजिस्सामो य तो अम्हे ॥ ८५७ किं तस्स जीविएणं नरस्स रंड च विगयववसाओ। जो चारणेहिँ निच्चं न हु गिजइ दंतिदंतीहिं(१) ॥ ८५८ सोऊण समुल्लावं सिरिप्पभाए पिओ निओ भणिओ। 'मा नाह ! कुणसु वयणं एएसिं पावमेत्ताणं ॥ ८५९ 20 धणधन्नसमिद्धप(घ)रं मोत्तूण कुणंति रोरियमणेगे। धणसामिपहावहया चुकंति सये(गे?)हभोगाणं ॥ पेच्छई छीरं वरओ मंजारों न उण लउडयपहारं । पेच्छंति परेसि धणं निययं मरणं न पेच्छंति ॥ जे हुंति नरा दुत्था धरिउं न तरंति अन्नहा जीयं । ते खलु चोरियजूयं रमंति हरिउं व मरिउं वा ॥ तं पुण धनसउन्नो विलससु नियसंपई सया मुइओ। सट्ठाणद्वेणे सयं" अलाहि चोरेककरणेण ॥ ८६३ १ वेपद. २ एयगणग्धं. ३ पुण. ४ डवजियं. ५ तस्सधं. ६ पच्छइ. ७ रछीरं. ८ मघारो. ९ नियय गरणं. १० संपई. ११ सहाणेढेण, १२ मयं. १३ वोएवं 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002782
Book TitleNammayasundari Kaha
Original Sutra AuthorMahendrasuri
AuthorPratibha Trivedi
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1948
Total Pages142
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy