SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ [८०३-८१७] १ निंदणि. नमयासुंदरी कहा | ८०३ ८०९ तुह नंदिणि' त्ति भणिउं न मए मोयाविया इमा किंतु । साहम्मिणि त्ति काउं जिणसासणपक्खवाएण || साहम्मियवच्छलं महाफलं वन्नियं जिणमयम्मि । जेणे पढिजर धणवs ! जिणागमे एरिसा गाहा ॥ साहम्मियवच्छल्लम्म उज्जया उज्जया य सज्झाए । चरणकरणम्मिय हा तित्थस्स पभावणाए य ॥ जिणसासणस्स सारो जीवदया निग्गहो कसायाणं । साहम्मियवच्छलया तह भत्ती जिणवरिंदाणं ॥ एत्थ सवधम्मो साहम्मियवच्छलत्तमेगत्थ | बुद्धिलाएँ ठवियाइँ दो वि तुल्लाइँ भणियाई ॥ जो मंदमई पुरिसो न कुणइ साहम्मियाण वच्छलं । जिणसासणस्स तत्तं न मुणई सो छेयमाणी वि ॥ एवं च महापुनं समज्जियं मोयणेण एयाए । तुम्ह धणं गेण्हंतो हारेमि' न संपयं इत्थ | दीणारेणेकेणं दो पडियारा न चैव लब्भंति । एवं न होंति दोनिवि धणवइ ! अत्थो य धम्मो य ॥ आह तओ सहदेवो - 'जइ तुमए मोइया [प. २७] निययधूया । भण तत्थ किमम्हाणं तुज्झ नियं चैव तं कजं ॥ अम्हेहिं किं न कजा उत्तमसाहम्मियस्स तुह पूया । साहम्मियवच्छलं महाफलं मन्नमाणेहिं || मोयंतेण सधूयं निरीह चित्तेण अज्जियं पुनं । इन्हि पि तं निरीहो ता कह नासइ तयं तुज्झ १ ॥ ' एवं बहुप्पयारं विचित्तउत्तीहिं बोहिओ संतो । अग्गट्टिय (१) दक्खिनो जिणदेवो गाहिओ वित्तं ॥ संपूया य दोनिवि जिणदेवेणावि ते सपरिवारा । जाओ परमाणंदो एवं सवेसि सयणाणं || ठाऊण के दियहे परिवडियगुरुसणेहसंताणे । आपुच्छिय जिणदेवं सहदेवो पत्थिओ नयरं ॥ विन्नवह नम्मया तो जिणदेवं निवडिऊण चलणेसु । 'देउ मम आएसो चेट्ठामि वयामि वा ताय ! ॥' ८१० ८११ ४ सुणइ. ५ हारेगि. ६ अजियं. २ जिण. ३ 'तला ए. नम० १० Jain Education International For Private & Personal Use Only. ८०४ ८०५ ८०६ ८०७10 ८०८ ८१४ 5 ८१२ 20 ८१३ ८१५ ८१६ 15 ७ देवे, 25 ८१७३० www.jainelibrary.org
SR No.002782
Book TitleNammayasundari Kaha
Original Sutra AuthorMahendrasuri
AuthorPratibha Trivedi
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1948
Total Pages142
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy