SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ [ ७५२-७५९] नम्मयासुंदरीकहा | घे तूण लउडयं तो ताई फोडिज निद्दया होउं । मा में पोकरमाणं गणेसु कलुणं पि कंदतं ॥' उल्लवइ नम्मया तो - 'नाहं एयारिसी महापावा । एत्तियमत्थविणासं काहं जा निययवप्पस्स ॥' जिणदेवेण वृत्तं - १ मुंचुहि. <°frat. १३ सुह Jain Education International ' एवं कयम्मि वच्छे ! कोवानलडज्झमाणसबंगो । मुंचीहि धुवं मिच्छो ता होही सुंदरं सवं ॥ वित्तं च तं पवित्तं जस्स वओ' कुणइ मोयणं तुज्झ । तुह लाभाउ न अन्नो गरुययरो मज्झ घणलाभो || ता कुणसु मज्झ वयणं मा चिन्तं' कुणसु अन्नहा पुत्ति ! ।' एवं कय संकेओ जिणदेवो उडिओ तत्तो ॥ काउं रिणं पभूयं संगहियं घयमिणं मए भूरि । लाभेण होउ इन्हि मूलं दावेह नरनाह ! ॥ ससिकासकु[सु]मधवलो वियरइ महिमंडले जसो तुम्हा । सो पहु ! अवस्स नासइ एयाऍ कहाइ भीमाए । आहव [इ] जस्स एसा दाविजउ तेण मज्झ घयमोल्लं । मह विन्नत्ती एसा मा कीरउ निष्फलों सामि ! ॥ २ वउ. ३ चेतं. ४ सि. ९ पवाहणाणि. १० भानणिउं. १४ पिच्छओ. १५ निफला. ५ पेणं. ६ सुहलो. ११ वणियाणमयत्र. ६९ ७५२ ७५३ ७५६ कयं च दुइयदि जहाइटुं नम्मयाए । तओ दोहि वि करेहि सो" पोट्टपिट्टणं कुणमाणो पोक्करिउमारद्धो घयसामी जाव हाहारखमुहलो मिलिओ नयर [ २५ ]लोगो । उग्घोसिओ य अन्नओ सुंकसालिए हिं- 'अहो ! भग्गो मग्गो संजत्तियाणं । अहो ! मूढो राया जो एयं महारक्खसिं दीवाओ न 15 निवाडे । एवंविहे जणुल्लावे निसामितो राया चिंतेह 'न एसग्गहो उवसमइ, किंतु अहिगयरा दोसबुड्डी भविस्सइ । इओ दीवंतरेसु अप्पसिद्धी । नागमिस्संति पवहणाणि ता जणभणियं निवारणमेवोचियमेयाए ।' एत्यंतरे बहुजणपरिवेढिओ महया सद्देण पोकारंतो समागओ रायसमीवं जिणदेवो, भणिउं" च पवत्तो - 'देव ! पोयवणियाण मइवै च्छलो त्ति पसिद्धीओ" वयं कथं - 20 तवयणं भीसणं महोय हिमोगा हिऊणेहागया । एत्थ पुण एस ववहारो, केरिसीए मुच्छायाए पडिगच्छामि ? गाईं घडसयाई लाभकर आणियाणि मे एत्थ । पिच्छउँ देवो एसा पुररच्छाए नई वूढा । For Private & Personal Use Only ७५४ ७५५ 5 ७५८ 10 ७५७25 ७५९ ७ अन्नाओ. १२ पसिद्धिओ. www.jainelibrary.org
SR No.002782
Book TitleNammayasundari Kaha
Original Sutra AuthorMahendrasuri
AuthorPratibha Trivedi
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1948
Total Pages142
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy