SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ६२ नम्मयासुंदरीए राइणो निमंतणं गहेलचेडुयकरणं य । [ ६९६ - ६९८] य। तप्यभिई' दूरट्ठिया चैव चोरा निहालयंति जाव सत्तमदिणे रयणाणि घेत्तूण गओ । सुहेण पत्तो सट्टाणं, भोयाणं च भागी संबुसो ति । तो जहा तेण धणेसरेण रयणाणि रक्खियाणि तहा अहं गल्लैवि t (as ? ) ण सीलरयणं रक्खेमि ति । मा [ कयाइ ] जीवंती कहिं पि कुलहरं 5पि पावेजा । किं तु जइ कह वि एसो राया इह एइ ता मम सरीरं पासइ तक्खणमेव भंज मे सीलं, ता न तीरइ गहिल्लत्तणं काउं, घरमज्झगया विहाणसेण मरिस्सं । अह अन्नो कोइ एही ता लद्धावसरा अवहत्थियलज्जविणया अंगीकयसरीरसंतावा गहेल्लचेड्डयैमेव पवजिस्सं । माया वि कारणे करमाणी न दोसमावहइ' त्ति निच्छियमणाए । [ नम्मयासुंदरी राइणो निमंतणं गल्लचेड्डयकरणं य ] अन्नया रुवायन्नणावजियमाणसेण राइणा पेसिओ समागओ नम्मयागिहं दंडवासिओ । परियाणियकजाए कया तस्स पडिवत्ती पुच्छिओ य - - 'किमागमणपओयणं ?' तेण भणियं - 'राइणा तुह दंसणुक्कंठिएणाहमायरेण समाइडो "हरिणीठाणडवियं राणियं सिग्घमाणेहि" ता तुरियं कीरउ गमणेण 15 पसाओ ।' नम्मयाए भणियं - 10 20 'जं इच्छंती हियए तुमए तं चैव मज्झ आइङ्कं । कं उकंठीया बीयं पुण बरहिणा लवियं || Jain Education International अस्थि च्चि पुन्नाई अम्हाणं नत्थि एत्थ संदेहो [ प. २३ ] जं संभरिया अजं महिवइणा इंदसेणेर्ण ||' भणिया करिणी - 'भद्दे" । सुयं तए सुभासियं - ६९८ जई कि विद्यालडउ लंघित्र अप्पाणु । तो वरि गहिलिय ! तेण सहु जो दंगडइ पहाणु ॥' करिणीए भणियं - 'सुंदरमेयं, पुजंतु मणोरहा ।' नम्मयाए भणियं - ' सलक्खणा ते जीहा । पुणो एरिसमासीवायं मम दिजाहि त्ति भणतीए 25 कारिओ दंडवासियस्स मजणभोयणाइओ उवयारो | अप्पणा वि कयमजणासिंगारा परिहिय विसे सुजलवत्थाभरणा दंडवासिओवणीय सिवियारूढा चलिया नयराभिमुहं | अंतराले दिट्ठे घडिजंतं' वहमाणं । तओ भणियं - 'तन्हाइया अहं, उत्तारेह मं जेणेत्थ सहत्थेण पाणियं पियामि ।' तओ 'जमाणवेसि' त्ति भणतेण उत्तारिया दंडवासिएण पत्ता विमलजलभरियं सारणि ं । 30 तत्थ पाऊण पाणिर्यं कुहियचेकणजंबाल भरियखड्डाए लद्वावसरा फेल्डुसमिसेण १ तप्यभिउं. २ संवोत्तो. ३ हेलं. ४ सरा. ७ भद्दा. ८ पाहाणु. ९ जंतं. १० सारणीं. ११ जंवाल ६ °सेणेगो. For Private & Personal Use Only ५. ६९६ १२ पल्हुस ६९७ www.jainelibrary.org
SR No.002782
Book TitleNammayasundari Kaha
Original Sutra AuthorMahendrasuri
AuthorPratibha Trivedi
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1948
Total Pages142
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy