SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 10 20 25 ११८ 30 जैनपुस्तकप्रशस्तिसङ्ग्रह । लिखिता शीलचन्द्रेण टीका कर्मस्तवस्य [वै] | गणिन्या जिनसुन्दर्या हेतवे विशदाक्षरैः ॥ (२) कर्मविपाकवृत्तिप्रान्ते संवत् १२८८ वर्षे [१] खौ सुकर्मा च योगे । • सं० १२८८ संवत् १२८८ वर्षे शाके ११५४ वैशाष शुदि ९ शुक्रदिने लेखकपाठकयोः । १५१. पंचाशकप्रकरण ९१५२. हैमव्याकरणटिप्पनक 15 ९ १५३. ऋषभदेवचरित्र [ वर्द्धमानाचार्यविरचित ] सं० १२८९ [ पाटण, संघसक्क भां०] संवत् १२८९ वर्षे माघवदि ६ भौमेऽद्येह श्रीप्रल्हादनपुरे समस्तराजावलीसमलंकृतमहाराजाधिराज श्री सोमसिंहदेवकल्याणविजयराज्ये श्री ऋषभदेवचरित्रं पंडि० धनचंद्रेण लिखितमिति ॥ मंगलं महाश्रीरिति भद्रम् ॥ * सं० १२८८ [ पाटण, संघसत्क भां० ] संवत् १२८८ वर्षे आषाढवदि अमावास्यादिने भौमे राणक श्री लावण्य प्रसाददेवराज्ये बटकूपके वेलाकूले प्रतीहारशाखाटप्रतिपत्तौ श्रीमद्देवचंद्रसूरिशिष्येण भुवनचंद्रेण क्षुल्लकधर्मकीर्तिपाठयोग्या व्याकरणटिप्पनकपुस्तिका लिखितेति ॥ पं० सोमकलसेन शोधिता च ॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १ ॥ शिवतातिरस्तु श्रीजिशासनस्येति ॥ [ पाटण, संघषीपाडा भंडार ] चंद्रावत्यां लिखितं । शुभं भवतु १५४. पिण्डनिर्युक्तिवृत्ति [ मलयगिरिकृता ] सं० १२८९ [ जेसलमेर, बृहद् भाण्डागार ] संवत् १२८९ वर्षे फाल्गुन शुदि ४ सोमे स्तंभतीर्थनगरनिवासी श्रीश्रीमालवंशोद्भवेन ठ० साढासुतेन ठ० कुमरसिंहेन मलयगिरिनिर्मिता सूत्रमिश्रिता पिंड नियुक्तिवृत्तिर्लेखयांचक्रे । ९१५५. दशवैकालिकसूत्र • सं० १२८९ [ जेसलमेर, बृहद् भाण्डागार ] संवत् १२८९ वर्षे ..... [ सर्वमुपरितनलेखानुसारि; तदन्ते - ] दशवैकालिकश्रुतस्कंधवृत्ति १, निर्युक्ति २, सूत्र ३ पुस्तकं लेखयांचक्रे । ९१५६. ओघनिर्युक्तिवृत्ति [ द्रोणाचार्यकृता ] सं० १२८९ [ जेसलमेर, बृहद् भाण्डागार ] [ संवतादि सर्वमुपरितनलेखानुसारि । तत्पश्चात्, अन्यहस्ताक्षरै:- ] श्रीसो...पुत्र सं० पूर्णसिंह भ्रातृ सा० श्रीतरुणप्रभसूरिपादपद्मेभ्यः प्रादायि । 'साल्हणाभ्यां मूल्येन गृहीत्वा सुगुरु सं० १२९० १५७. देववंदन कादिप्रकरणपुस्तिका [ खंभात, शांतिनाथ मन्दिर ] देववंदनकं समाप्तं ॥ छ ॥ संवत् १२९० वर्षे माघ वदि १ गुरुदिने । वरहुडिया नेमड सुत साहु सहदेव पुत्र सा० पेटा गोसलेन मातृ सौभाग्यदेवी श्रेयोऽर्थं लिखापितं । शुभं भवतु लेखक- पाठकयोः ॥ लिखितं वीजापुरे । लिखापितं लाहडेन । लिखितं पंडित अमलेण ॥ छ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy