SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १०५ झैमपुस्तकमशस्तिसङ्ग्रह। महाराजाधिराज परमेश्वर श्रीमदर्णोराजदेव विजयकल्याणराज्ये । श्रीमदजयमेरु अघास्थित श्रीपृथ्वीपुरे प्रतिवसति स ॥ आर्जिका बांधुमतिस्था(तिस्तस्या अ१)र्थे । नैगमान्वय कायस्थ पं० माढलेन आवश्यकपुस्तकोयं लिखितः । शुभं भवतु लेखकपाठकयोः ॥ ६५०. सांख्यसप्ततिभाष्य [गौडपादाचार्यकृत] ® सं० १२०० ® [जेसलमेर, बृहद् भाण्डा०] संवत् १२०० श्रावण वदि ८ गुरौ अद्येह श्रीसिद्धपुरे श्रीमूलनारायणदेवीयमठावस्थितपरमभागवत तपोधनिक श्रीऋषिमुनीन्द्रशिष्यस्य नव्यदेशरत्नाकरकौस्तुभस्य परमार्थविदः श्रीसल्हणमुनेराल्हण [वि]नेयाज्ञया पंडितधारादित्येन सांख्यसप्ततिटीका भव्या पुस्तिका लिखिता। ६५१. प्रमालक्षण .. ® सं० १२०१७ [जेसलमेर, बृहद्भाण्डा०] संवत् १२०१ माहवदि ८ बृहस्पति लिखितेति । ६५२. न्यायप्रवेशटीका-हारिभद्रीया . ® सं० १२०१ ७ [जेसलमेर, बृहद् भाण्ड्य० ]10 संवत् १२०१ वर्षे माघमासीय चरमशकले तुरीयतिथौ तिमिरासहनवासरे श्रीभृगुकच्छे स्थितिमता पंडितेन यशसा सहितेन धवलेन पुस्तिकेयमलेखि । ६५३. संग्रहणीवृत्ति ® सं० १२०१ ® [जेसलमेर, बृहद् भाण्डा०] संवत् १२०१ माघवदि १४ भौमे विजयचंद्रगणियोग्या लिखितेति । ६ ५४. द्रव्यालंकारवृत्ति [ रामचन्द्र-गुणचन्द्रकृता] ® सं० १२०२ - [जेसलमेर, बृहद् भां०] 15 -इति श्रीरामचन्द्र-गुणचन्द्रविरचितायां खोपझद्रव्यालंकारटीकायां तृतीयोऽकंपप्रकाश इति । संवत् १२०२ सहजिगेन लिखि । ६५५. दानादिप्रकरणसंग्रह .. ७.सं० १२०३ ®. [पाटण, सं० पा० भां०] संवत् १२०३ पोस सुदि ३ दिने मोहिणी लिखिता पुस्तिका दूली श्रीविका निर्जरार्थ । मंगलं महाश्रीः। ६५६. काव्यकल्पलताविवेक ® सं० १२०५ ७ [जेसलमेर, बृहद् भाण्डा०] समाप्तः काव्य[कल्प]लताविवेकाभिधानः श्रीकल्पपल्लवशेषः । संवत् १२०५ श्रावण सुदि १४ शनौ। ६५७. हैमलघुत्ति सं० १२०६ ® [जेसलमेर, वृहद् भाण्डागार] - संवत् १२०६ आषाढ वदि ५ सोमे (१)। 25 ६५८. रुद्रटालंकार-टिप्पन ® सं० १२०६ ७ [जेसलमेर, बृहद् भाण्डागार] संवत् १२०६ आषाढ वदि ५ गुरुदिने (१) लिखितेति। ५९. पञ्चाशकवृत्ति ® सं० १२०७ ® . [जेसलमेर, बृहद् भाण्डागार] सप्तोत्तर-सूर्यशते विक्रमसंवत्सरे त्वजयमेरौ । दुर्गे पल्लीभंगे त्रुटितं पुस्तकमिदमग्रहीतदनु ॥ 30 १४ जै. पु. 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy