________________
ताडपत्रीयपुस्तकस्थाः संक्षिप्तपुष्पिकालेखाः ।
९१. पंचमीकहा [ महेश्वरसूरिकृता ] • सं० ११०९ [ जेसलमेर, तपागच्छ भाण्डागार ] सं० ११०९ वर्षे लिखितं । ● सं० १११
[ जेसलमेर, बृहद् भाण्डागार ] कार्तिक शुदि ६ खौ उत्तराषाढनक्षत्रे षट्त्रिंशद्वेलाकूला भरण- 5 गौडान्वये प्रसूत कायस्थ गुंदलात्मज सुभच्छराजांगज सेड्डाकेन
•
९२. भगवतीसूत्र [ मूलपाठ ]
- समत्ता भगवती । संवत् १११ 'स्तंभतीर्थाभिधानवेलाकू लावासितेन . भगवती पुस्तकोऽयं समलेखि ।
९३. कुवलयमालाकहा
* सं० ११३९ *
[ जेसलमेर, बृहद् भाण्डागार ] इति कुवलयमाला नाम संकीर्णकथा । संवत् ११३९ आसु वदि १ रविदिने लिखितमिदं पुस्तकं । १४. निशीथसूत्र चूर्णि * सं० १९४५ *
[ पूना, राजकीय ग्रंथसंग्रह ] 10
नमो सुदेवयाए भगवतीए । जिणदासगणिमहत्तरेण रइया ॥ छ ॥ नमस्तीर्थकृद्भ्यः ॥ संवत् ११४५ ज्येष्ठ वदि १४ लिखितमिदं ॥ छ ॥ कूरीजाग्रामे मुंधयसायेन श्रीतलवाटावस्थितेन । महाराजाधिराज श्रीकर्न देवराज्ये ॥
१५. योगदृष्टिसमुच्चय
* सं० १९४६
[ पाटण, संघसत्कभां० ]
15
समाप्तोऽयं योगदृष्टिसमुचयः । कृतिः चेतभिक्षोराचार्यहरिभद्रस्य / संवत् १९४६ कार्त्तिक शुदि कर्णदेवकल्याणविजयराज्ये महामात्यमुंजाल यह कावस्थिते एवं का प्रवर्तमाने व श्रीमदणहिलपाटकावस्थि
1
६. निशीथसूत्रभाष्य
• सं० ११४६ *
[ पूना, राजकीय ग्रंथसंग्रह ] समाप्तं चैतन्निषीथभाष्यमिति । संवत् १९४६ श्रावण शुदि ६ सोमे [I] एकैकाक्षरगणनया ॥ ८४०० ॥ १. ओघनिर्युक्तिसूत्र • सं० १९५४ [ पाटण, संघसत्कभां० ]20 ओहनिती समत्ता ।। ११३२ ग्रंथ० । संवत् १९५४ वैशाखशुक्लप्रतिपदायां रविदिने श्री अशोकचंद्राचार्यशिष्येण उदयचंद्रगणिना जिन भद्र लेखकहस्ताद् विमलचंद्रगणिहस्ताच्च ओघ निर्युक्तिसूत्रं लेखितं । मंगलं महाश्रीरिति ॥
निशीथसूत्र चूर्णि
• सं० ११५७
[ पाटण, संघवीपाडा भां० ]
- निसीहचुण्णी समत्ता । मंगलं महाश्रीः । संवत् ११५७ आखाढ वदि षष्ठ्यां शुक्र दिने श्रीजयसिंघ 25 देवविजयराज्ये श्रीभृगुकच्छ निवासिना जिनचरणाराधनतत्परेण देवप्रसादेन निसीथचूर्णि पुस्तकं • लिखितमिति ॥
Jain Education International
..........
For Private & Personal Use Only
www.jainelibrary.org