________________
[गाथा २७१-२७३ (१-८)] प्रश्नव्याकरणाख्यं
जो य इकारो(रे) गमओ, इ(ई)कारम्मि वि वियाण सो चेव । जो ए(य उ?)कारे गमओ, क(ऊ)कारे हवइ सो चेव ॥ २७१ ॥
इकारस्य ईकारस्य च द्वयोरस्ति प्रीतिस्तबहुले प्रश्ने 'प्रीति, भविष्यतीति ?' पृच्छन्तो(तोऽस्ति प्रीतिरित्यादेश्यम् । ए(उ)कारस्य [ऊकारस्य] च द्वयोरस्ति प्रीतिस्तद्बहुले प्रश्ने 'प्रीतिरनेन सह मे भविष्यतीति ? चिन्ता(न्त)यतोऽस्ति प्रीतिरित्यादेश्यम् ॥२७१॥ [प० १६०, पा० २] :
ऊकारे जं वुत्तं, छठे एयारसे य बारसमे । होइ सरे तं सबं, सवत्थ बलाबलविसेसो ॥ २७२ ॥
उकारस्य ऊकारेण अकारेण च सानुस्वारेण सविसर्गेण च सह प्रीतिः । उकाराधिके प्रश्ने एषां स्वराणामन्यतमे दृष्टे प्रीतिं पृच्छतोऽस्ति प्रीतिरिति वाच्यम् । बलाबलविशेषश्च द्रष्टव्यः। . अनभिहतो अलियां (बलीयान्) अभिहतो दुर्बलः । प्रथमो भेदः स्वरवस्तु ॥ २७२॥ ॥ इदानीं [प० १६१, पा० १] व्यंजनविभागकरणस्यादेशं कुर्वन्नाह
जो चेव पुत्वभणिओ, संजोओ वंजणाण परि(य वि?)भाओ। सो चेव इहं सबो, गयविलुलियवत्थुए बीए ॥ २७३ ॥
य एव पूर्वोक्तव्यंजनानां स्वराणां च संयोगविभागस्तस्याक्षरोत्पत्तौ उपरिष्टाद् वर्णयस्य(यिष्य)ति गजविलुलितन्यायेन । एवं द्वितीयो भेद(दो) व्यंजनविभाग उक्तः ॥ २७३ ॥ ॥
लहति ककारो गरुओ, सवग्गय(ग्गिय?) खकारसंजुओ च-वग्गं ।। अणुणासियसंजुत्तो, कमसो पावेइ ट-तवग्गं(ग्गे) ॥ (१) लभति गकारो गरुओ, सवग्गय(ग्गिय?) घकारसंजुओ प-वग्गं । अणुणासियसंजुत्तो, कमसो पावेइ य-स-वग्गं(ग्गे) ॥ लल(भ)ति चकारो गरुओ, [प० १६१, पा० २] सवग्गयंछकारसंजुओ ट-वग्गं।। अणुणासियसंजुत्तो, कमसो पावेइ त-प-बग्गे ॥ लहइ जकारो गरुओ, ज(स)वग्गयं झकारसंजुओ [य] वग्गं ।। अणुणासियसंजुत्तो, कमसो पावेइ स-क-वग्गे ॥ लहइ ट्रकारो गरुओ, सवग्गयं ठकारसंजुओ त-वग्गं । अणुणासियसंजुत्तो, कमसो पावेइ प-य-वग्गे ॥ लहइ डकारो गरुओ, सवग्गय प० १६२, पा० १] ढकारसंजुओ स-वग्गं । अणुणासियसंजुत्तो, कमसो पावेइ क-च-वग्गे ॥ लहइ चकारो गरुओ, सवग्गयं थकारसंजुओ प-वग्गं । अणुणांसियसंजुत्तो, कमसो पावेइ य-स-बग्गे ॥ लहइ दकारो गरुओ, सवग्गयं धयारसंजुओ क-वग्गं । अणुणासियसंजुत्तो, कमसो पावेइ च-ट-वग्गे ॥
(८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org