________________
[ गाथा २१७ - २२१ ]
प्रश्नव्याकरणाख्यं
[प० ११८, पा० १] अनभिहतोत्तराक्षरबहुले प्रश्ने प्रटुला (र्ला) भ आदेश्यः । अधराक्षराधिके नास्ति लाभ: । येऽपि चाधराधरा [:] चत्वारः स्वराः प्रागुक्ता [:] तेऽप्यलाभकराः । 'आ ई ऐ औ' धिषु लाभो नास्तीति ॥ २१६ ॥
लब्भइ लहं(हुं) सजोणुत्तरेसु [प] रजोणि उत्तरे लाभं ।
लब्भइ विलंबियकाले, सपरिके (के) सं [ प ० ११८, पा० २] अहएसु ॥ २१७॥ • उत्तरजीवाक्षरबहुले प्रश्ने अभिप्रेतमर्थ (र्थं ) क्षिप्रं लभते खजना[ त्], तैरेव जीवाक्षरैरधिकेषु प्रभे उत्तरधात्वक्षारमिश्रेषु उत्तरमूलाक्षर मिश्रेषु वा परश ( स ) काशाल्लाभो वाच्यं (च्यः) । एषामेव जीवधातु - मूलाक्षरा [णा]मुत्तराणामधिकानां आलिंगिताभिधूमितानां चिरात् परिवेशेन वाऽभिप्रेतार्थमर्थं प्राप्नोति । यतः कृ (कु) तश्चिद (६) ग्वेनैवास्ति लाभ इति ॥ २१७ ॥
जह चैव य अभिघाते, तह चेव य उत्तराहरेसुं पि ।
४७
धातुस्सरा य चरिमा, [ १० ११९, पा० १] सभावदीहा य अहरहरा || २१८॥ शुभाशुभं पृच्छतः अभिघातरा (ता) लिंगिता भिधूमितद्ग्धलक्षण उत्तराक्षरेणाधरेण आलंगितो (ते) उत्कृष्टात् सकाशादल्पक्लेशो भवति । प्रष्टुः उत्तराक्षरेणाधरो (रा) क्षरेणाभिधूमिते सत्युत्कृष्टात् सकाशान्मध्यमक्लेशो भवति । प्रष्टुः उत्तराक्ष रेणाधरो (रा) क्षरे दग्धे सत्युत्कृष्टात् सकाशान्महाक्लेशो भवति । अधराक्षरेणोत्तराक्षरे आलिंगिते धर्मादल्पदुःखमवाप्नोति । अधराक्षरेणोत्तराक्षरे 15 अभिधूमिते धर्मं (र्मात् ?) मध्यमं दुःखमवा[ प ० ११९, पा० २ ]प्नोति । अधराक्षरेण उत्तराक्षरे दग्वे धर्मान्मह[द]दुःखमवाप्नोति । एवं शुभाशुभं पृच्छतो वाच्यम् । धातुखरौ द्वौ 'उऊ', चरिमौ 'अं अः', ङनणन माः । स्वभावदीर्घास्त्रयः स्वराः 'ई ऐ औ' । इत्येतेषां मध्ये 'ई औ' अधराधरो (रौ) चतुर्थवर्गप्रतिबद्धत्वात् । एते दाह्या दहन्ति, न लाभं कुर्वन्त्यधिकाः प्रभे । दाह्य (या) व पूर्वोक्ता एव ॥ २९८ ॥
I
अहरेसु अत्थि लाहो, जइ उत्तरवंजणेण अणुवलिओ ।
अहरबलाणुबलेणं, पुणो (?) भणिज्ज लाभं तु णत्थि ति ॥ २९९ ॥
अह(ध)रेषु लाभः प्रतिबद्धः अपि वादार्थ भवत्यधरेषु लाभो यद्यु [ १० १२०, पा० १]त्तरेवलिता भवन्ति । यदा त्वधराः अधरानुबलास्ता (स्त) दा नास्त्येव लाभ इति ॥ २१९ ॥ जइ अक्खर अणभिहया, पण्हे दंसीति उत्तरा लहुआ ।
तो भणसु रायलाभ, अहराहरसंजुए णत्थि ॥ २२० ॥
प्रभायां उत्तराः लघवः जीवाक्षराः अनभिहता शुद्धा यदा बहवः, तदा क्षत्रियस्य राज्यार्थिनो राज्यलाभः । शेषवर्णानां यथास्वमर्थलाभो वाच्यः । योनिधि (वि) शेषाचाक्षराणां तथा देश्यम् । 'अधराधर' इति अधरैः अधरस्वरयुक्तैर्नास्ति लाभ इति प्रागुक्तमेवेति ॥ २२० ॥ लाभंमि पढमदिट्ठे, [१० १२० पा० २] तिविहं कालं तु निद्दिसे तस्स । अतिगत मेस्सं वट्टन्त पंचवग्गाणुमाणेणं ॥ २२१ ॥
लाभाधिकार एवायम् - लाभे प्रथमं दृष्टे तृ (त्रि ) विधे कालमतीतमनागतं वर्त्तमानं च । वर्गाणां परिणामेन निर्द्दिशेदित्येतत्सूत्रमुपरि गाथा (थ) या व्याख्यास्यति ॥ २२१ ॥
Jain Education International
For Private & Personal Use Only
10
29
25
20
www.jainelibrary.org