________________
जयपाहुडनाम निमित्तशास्त्रम्। [गाथा २१३-२१६ ] संवत्सराक्षरस्य प्रभाक्षराणामादौ स्थितस्य यदा ग ज ड द बल सा नामन्यतमाक्षरोऽनन्तरमेवाग्रतो दृश्यते तदा प्रीष्मकाल आदेश्यः । तस्य संवत्सराक्षरस्य आदौ स्थितस्य यदा घ झ ढ ध भ व हा नामन्यतमाक्षरो दृश्यते तदा प्रावृट्कालो वाच्यः ॥ २१२ ॥
पंचमयंमि य वरिसा, वसंतकालं च पढमकादीसु ।
आयक्खरेसु पंचसु, सरओ सेसेसु चड(उ)थं पि ॥ २१३ ॥
तस्यैव संवत्सराक्षरस्य, प्रश्नाक्षराणामाद्यस्य [प० ११५, पा० २] ङ अ ण न मा ना]मन्यतमाक्षरो यदाऽनन्तरमेवाग्रतो दृश्यते तदा वर्षाकालो(ल:) । तस्यैव संवत्सराक्षरस्य प्रश्नाक्षराणामाद्यस्य अएक च ट इत्येतेषां पश्चाना[मनन्तरमेवाग्रतो दृश्यते तदा वसन्तकालो(ल)
आदेश्यः । तस्यैव संवत्सराक्षरस्य प्रश्नाद्यक्षराणामाद्यस्य त प य भा(शा?) इत्येतेषां चतुर्णा केचिन् " मन्यते न द्वाभ्यां यकार-स(श)काराभ्यां तदा प्रथमपंचके 'अ-ए' स्वरद्वयं न गण्यते। क च ट तप इत्येते सद् गण्यन्ते । एषां यदाऽनं[प० ११६, पा० १]तरमेवान्यतमाक्षरो दृश्यते तदा शरत्काल आदेश्यः । पौष-माघौ हेमन्तः । फाल्गुन-चैत्रौ वसन्तः । वैशाख-ज्येष्ठौ प्रीष्मः । आषाढ-श्रावणी प्रावृट्कालः । भाद्रपद-अश्वयुजौ वर्षाकालः । कार्तिक-मार्गशीर्षों शरत् । एवं क्रमः । गाथाबंधानुलोमतया यथा तथोक्तः ।। २१३ ।।
पढमस्स पढमतइए, फग्गू चित्तो य दोसु चाईसु । दोस(सु) य कत्तियमासो, मग्गसिरो दोसु चरिमेसु ॥ २१४ ॥
प्रथमवर्गस्य प्रथम-द्वितीय-तृतीये च [प० ११६, पा० २] अ-ए-क फाल्गुनः। प्रश्नादौ व्यवस्थितैरि(ऋत्वक्षरैरनन्तरोक्तानां त्रयाणां मासाक्षराणामन्यतमो यदा दृश्यते तदा फाल्गुनो मासः । एवं क्रमेण चकार-टकारौ चैत्रः । तकार-पकारी कार्तिकः । य-स(श) मार्गशीर्षः ॥ २१४ ॥
एमेव सेसयाणं, उदुवग्गाणं पंच चउरो(स्था) य । मासक्खरा उ कमसो, पोसादी जाव अस्सजुज्जो(जो) ॥ २१५ ॥
आऐ ख छ ठ पौषः । थ फरष माघः । इ ओ ग ज ड वैशाखः। द ब ल स ज्येष्ठः। ई औघ झ ढ आषाढः । धभव ह श्रावणः । [प० ११७, पा० १] उङमण भाद्रपदः । नम
अं अः अश्वयुजः। एवं पौषादिरश्वयुजपर्यवसा[न]मिति । तत्र चतुर्थवर्गाक्षरा ये च वत्सर25 अ(रा)क्षराः । पंचमवर्गाक्षराः अबण न मा मासाक्षराः । ते मासाक्षराः संवत्सराक्षराणामुपरि
गता अग्रतो वा व्यवस्थितानां दहति । दग्धेषु तेषु वर्णाक्षरा मासाक्षरा भवन्ति । तैर्मासादेशः कार्यः । अश्वयुजमासादारभ्य वर्षप्रवृत्तिः, समाप्तिश्च तस्य भाद्रपदमासे । एवं मासक्रमः उक्तः । अनेन लाभालाभ[प० ११७, पा० २-सुखदुःख-गमनागमन-जीवितमरण-नष्टजातकादिषु संख्यया लब्धया प्रश्नाक्षरैः काल आदेश्यः सुसमाहितेन निमित्ते(त्त)ज्ञानवं(व)तेति ॥ २१५ ॥
॥कालप्रकरणं समाप्तम् ॥
लाभडि(ट्ठि)यस्स लाभ, वदिज जइ उत्तरा हु अणभिहया । अहरेसु णत्थि लाहो, जे वि[य] अहराहा चउरो ॥ २१६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org