________________
[गाथा १०-१४]
प्रभव्याकरणाख्यं इकारस्तृतीयः । उ(ओ)कार(रो) नवमः । 'गज ड द ब ल स' सहितौ तृतीयो वर्गः। ईकारश्चतुर्थः । औकार(रो) दशमः । 'घ झ ढध भ व हा(ह)' समेतौ चतुर्थो वर्गः ॥ ९॥
अणुणासिया य [५०५, पा० १] पंच वि, पंचम-छट्ठा सरा य बोधवा ।
दो चरिमसरा य तहा, पण्हक्खरमूलवत्थुस्स ॥ १० ॥
'बण न माः' पञ्च अनुनासिकाः । 'उ ऊ' पञ्चमषष्ठौ । 'अं अः द्वौ चरिमस(स्व)रौ । भवतः । एते पंच वर्गाः प्रश्नाक्षरमूलवस्तुनि ॥ १० ॥ वर्गरचना समाप्ता॥
इदानी जीव-धातु-मूलाक्षराणां विभागोपदर्शनार्थमाह -
आइल्ला तिण्णि सरा, सत्तम णवमो य बारसे जीवं । पंचम-छठ्ठ-सरस्स[य], धाउं सेसेसु तिसि(सु) मूलं ॥ ११ ॥
आद्याः स्वरात्रय 'अआइ'। सप्तम 'ए'कारः। नवम 'ओ'कारः। 'अ' द्वादशमः। एते षट् ॥ स्वराः जीवखराः वि[प०५, पा० २ ज्ञेयाः। 'उ'कार[:] पंचमः। 'ऊ'कारः षष्ठः । 'अं' एकादशमः। त्रय एते धातुखराः। चतुर्थ 'ई'कारः। दशम औ'कारः। 'ऐ'कारोऽष्टमः। एते त्रयोमूलस्वराः॥११॥
क च ट चउके जीयं, अट्ठम-पढमंतिमे यकारे य।। तप[य?] चउक्के धाउं, व से य मूलं तु सेसेसु ॥ १२ ॥
क ख ग घ च छ ज झ ट ठ ड ढ' इत्येते पूर्वनिर्दिष्टा[:] प्रथमवर्गस्य । अष्टमः स(श)का-1 [५०६, पा० १]रः, अस्यान्तो हकारः, यकारश्च । जीवाक्षरा एते । 'त थ द ध, पफ ब भ' इत्येतेऽष्टौ । वकारः सकारश्चेत्येते धात्वक्षराः । ङ अ ण न मा[:] तथा रकारः, लकारः, षकारश्च इत्येते मूलाक्षरा(राः) ॥ १२ ॥
जीवाधक्षराणामुपसंग्रहार्थं स्वराणां गाथामाह - जीवक्खरेकवीसा, तेरह धाउक्खरा मुणेयवा । एयारस मूलगया, पणयाला होति सबे वि ॥ १३ ॥ [५० ६, पा० २]
पूर्वनिर्दिष्टाः स्वराः षट् 'अ आ इ ए उ अ., क ख ग घ, च छ ज झ ट ठ ड ढ, य श हा' एते जीवाक्षराः एकविंशतिः२१ । पूर्वोक्ता धातुखरास्त्रयः 'उ ऊ अं' दश चान्ये 'त थ द ध प फ ब भ वसा' एते धात्वक्षरास्त्रयोदश १३ । 'ई ऐ औ, ङबण न मा; र ल षा' एते मूलाक्षराः एकादश ११। जीव-धातु-मूलसमेताः पंचचत्वारिंस(श)दक्षराणि भवन्ति ॥ १३ ॥ [प०७,पा० १] -
• पढमस(स्स)रसंजुत्ता, सबे लहुअक्खरा य अणभिहया ।
इच्छंति जीवचिंता मि(म)त्तासु विवजिया जाव ॥ १४ ॥
उत्सर्गसिद्धानां जीवाद्यक्षराणामपवादः । अकारः प्रथमस्वरः येषामक्षराणामन्तर्भूतः, ते जीवाक्षराः प्रथमखरसंयुक्ताः । अथवा अकारेण युक्ताः क च ट य श ग जडा' एत्ये(त)ऽष्टौ लध्वक्षरा: अनभिहता मात्रारहि[प० ७, पा० २]ताश्च जीवचिन्तां कथयन्ति । अनुक्ता अपि धातू-.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org