________________
ज्ञानदीपकाख्यं चूडामणिसारशास्त्रम् ।
--2OROSनमिऊण जिणं सुरअणचूडामणिकिरणसोहिपयजुयलं । इय चूडामणिसारं कहिय मए जा(ना)णदीवक्खं ॥१॥
जिनमहंतं सुरगणचूडामणिकिरणशोभितपादयुगलं नत्वा इदं चूडामणिसारं ज्ञानप्रदी-: पाख्यं मया कथ्यत इति ॥ १॥
पढम-तईय-सत्तम-रंधसरा पढम-तईयवग्गवण्णाई ।
आलिंगियाइं सुहया उत्तर-संकडअणामाइं ॥२॥
अ इ ए ओ एते प्रथम-तृतीय-सप्तम-नवमाश्चत्वारः, तथा क च ट त पयशा गजड द ब ल सा एते प्रथम-तृतीय[वर्ग]चतुर्दशवर्णाश्च आलिंगिताः, सुभगाः, उत्तराः, संकटनामकाश्च 10 भवन्तीति ॥ २॥
कुच-जुग-वसु-दिस-सरआ बीय-चउत्थाई वग्गवण्णाई।
अहिधूमिआई मज्झा ते उण अहराई वियडाइं ॥ ३ ॥
आई ऐ औ एते द्वितीय-चतुर्थाष्टम-दशमाश्चत्वारः स्वराः, तथा ख छ ठ थ फरषाः घ झ ढध भ व हाः एते द्वितीय-चतुर्थवर्गाणां चतुर्दशवर्णाः अभिधूमिताः, मध्यास्तथा उत्तराधरा 15 विकटाश्च भवन्तीति ॥ ३ ॥
सर-रिउ-रुद्द-दिवाअर-सराइं वग्गाण पंचमा वण्णा । दड्ढाइं वियड-संकड-अहराहर-असुहणामाई ॥ ४ ॥
उ ऊ अं अः एते पंचम-पष्ठिका एकादशम-द्वादशमाश्चत्वारः स्वराः, तथा उमण नमा इति वर्गाणां पंचमा वर्णाः दग्धाः विकटसंकटा अधरा अशुभनामकाश्च भवन्ति ॥ ४ ॥
सबाण होइ सिद्धी पण्हे आलिंगिएहि सबेहिं ।
अहिधूमिएहिं मज्झा णासइ दड्डेहिं सयलेहिं ॥ ५ ॥
प्रभे आलिंगितैः सर्वैः सर्वेषामेव सिद्धिर्भवति, [अभिधूमितैर्मध्या सिद्धिः] दग्धैः सर्वैः सिद्धिनश्यति ॥५॥
उत्तरसरसंजुत्ता उत्तरआ उत्तरुत्तरा हुँति । अहरेहिं उत्तरतमा अहरा अहरेहिं णायवा ॥६॥
उत्तरसंशकैः स्वरैः संयुक्ता उत्तरसंज्ञका एव वर्णा उत्तरतमा भवन्ति । त एव अधरा. धरसंशकैः स्वरैः संयुक्ता उत्तरसंज्ञका अधरसंज्ञकाश्च भवन्तीति ॥ ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org