________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा ३७४-३७८] पणयालसयं अट्ठत्तरं च दोहावग्गाहिवुव(ध?)रासी।
अवसा(से)साणं छण्हं, एक्कोत्तरिया हवइ विठ्ठी(डी)॥ ३७४ ॥ पूर्वादिस्थस्य प्रादक्षण्येन बुधका(?)विन्यस्य प्रभाक्षरसहितं कृत्वा गुणयेत् ॥ ३७४ ॥ पंच य सत्त य णव तेरसे य अट्ठादसमे य सोलसयं ।
बत्तीसं तित्तीसं, जाणसु गुणकार रासीओ ॥ ३७५ ॥
पूर्वादितः प्रश्ना सहिता बुधका(?) यथास्थितप्रस्तु[त]दिक्चक्रं गुण्य सोधनिकां यथाखं विशोधयेत् ॥ ३७५ ॥
पंचगतिगछसत्तट्ठमा य ते होंति सोहणा कमसो । धय धूमे(म) सीह साणा, वसहमि पुक्कितिया एते ॥ ३७६ ॥ णियव(?णवयोक्खरंमि जाणे, सोहणयं चोदसे तु वाणि(?) । पण्णरसगए भरिया, सोलसढके वियाणाहि ॥ ३७७ ॥ एसो [सो] संखेवो, भणिओ जिणभासिओ समासेण । जाव य णिठ्ठइ णाम, लाभालाभेसु सबेसु ॥ ३७८ ॥
एष सः उक्तेन प्रकारेण सात्त्विकाय पुरुषाय बुद्धिबलं ज्ञात्वा, ने(न)तदभव्यापि(य) । नास्तिके(का)याद्धधानया(नाय) अकुलपुत्राय जात्यादा(द)जात्यसंपन्नाय देयम् । गुरुशुश्रूषकाय ज्ञानवते चास्तिकाय देयमिति । जिनग्रहणपरिज्ञानार्थं कृतं यो यन्नामाक्षरैरक्षरैः लाभालाभादि स सर्व वक्तव्यं प्रश्ने [इति ।। ३७६-३७८ ॥
॥प्रश्नव्याकरणं समाप्तम् ॥ ॥ संवत् १३३६ वर्षे चैत्र शु० १॥ इति संपूर्णम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org