________________
* 4
रत्नप्रभसूरिविरचिता
[I.85 : Verse 211मुञ्चता स्निग्धधवलपक्ष्मलचलन्नयनयुगलेन 'सुषेण, कुशलं तव' इत्यप्रच्छि । तेनोक्तं 'देवचरणयुगल- 1
दर्शनेनापि सांप्रतं मम क्षेमम्' इति । नृपेणोक्तं 'मालवनरेश्वरेण सह भवतां को वृत्तान्तः समभूत्' । 3 ततः सुषेणः प्रोवाच । 'देवपादानामादेशेन तदा चतुरङ्गबलेन मालवपतिना समं संग्रामः समजनि। 3 तावद्देवप्रतापेन प्रसर्पता मत्सैन्येन रिपुबलं भग्नम् । सैनिकैस्तदीयं सर्वस्वमपि स्वीचक्रे । तस्यान्तःस्थितो ऽबालचरितो बाल एकः पञ्चवर्षदेशीयस्तनृपतिसुतः स्वशक्त्या युध्यमानो ऽस्माभिर्गृहीतः। स एष 6 सांप्रतं द्वारदेशे ऽवतिष्ठते।' ततो भूपतेरादेशलेशेन मालवनरेन्द्रनन्दनो महेन्द्रनामा स्फुरत्सौभाग्य- 6
वण्यावयवश्रीश्चम्पककुसुमतनुरतनुगुणग्राममन्दिरं भविष्यन्महागन्धगज इवादीनदृष्टिपातैर्विलोकयन्नास्थानमुपनृपमाजगाम । ततो राज्ञा विलसत्स्नेहनिर्भरहृदा दीर्घतरभुजादण्डाभ्यां गृहीत्वा 9 निजोत्सङ्गे निवेशितः । भूपतिस्तं निरीक्ष्य प्रमुदितमनाः समुद्र इव चन्द्रमसं स्वयं परिरभ्य बभाषे। 9 'अहो, वज्रकठिनमानसो ऽस्य जनको यो ऽद्याप्यस्य वियोगे जीवति' । देव्यपि कुमारं देवकुमारमिव
पश्यन्ती पुत्रमिव स्नेहं बिभ्रती जल्पितवतीति । 'धन्या सा युवतिर्यस्याः कुक्षौ रोहणगिराविव गुणैरस12 पत्नं पुत्ररत्नम् । दारुणा सा या सुतविरहे आत्मानं बिभर्ति ।' सचिवेश्वरैरुक्तम् । 'किं करोत्वेषः, ईदृश 12 एव विधिपरिणामः तव सुकृतविलसितं चैतत।' अपि च।
भवेयुर्न भवेयुर्वा कस्य कस्यापि भूस्पृशः। अतीव स्युः पुनः पुण्यवशतः सर्वतः श्रियः ॥ २१ 158६) अत्रान्तरे स चाभ्यन्तरगुरुदुःखज्वलनज्वालावलीतप्तचित्तो वाष्पाश्रुभी रोदितुं प्रवृत्तः । 15
ततस्तस्य महीभृतः ससंभ्रमजलतरङ्गास्फालितशतपत्रमिव समुदितोदयाचलचूलावलम्बिमार्तण्डमण्ड
लकिरणगणाहतदिवसधूसरशशधरबिम्बमिव दीप्रप्रदीपप्रभापराभूतमालतिप्रसूनमिव बालस्यास्यं 18 पश्यतः किंचिञ्चित्ते 'महदुःखम्' इति वदतः प्रसृतबाष्पजलाई नयनयुगमभूत् । प्रकृतिकरुणहृदयाया 18
देव्या अपि क्षणमश्रुबिन्दुसंदोहेन निपतता कुचकलशोत्सङ्गे हारलीलायितमलंचक्रे, मन्त्रिजनस्यापि पतितश्चाश्रुप्रसरः। 'अहो अतुच्छगुणवत्सल वत्स स्वच्छचित्त, मा विषादस्यावकाशी भव' इति जल्पता 21 भूभृता स्वदुकूलाञ्चलेन बालस्य विमलीकृतं वदनकमलम् । ततः परिजनोपनीतशीतल जलेन कुमारस्य 21 स्वस्य च नयनानि प्रक्षालितानि देव्या मन्त्रिगणेन च । राज्ञा भणितम् । 'भो भोः सुरगुरुप्रमुखाः सचि
वेश्वराः, भणत किं कुमारेण ममोत्सङ्गसंगिना रुदितम् ।' तत एकेनोक्तम् । 'किमत्र ज्ञेयम् । यत एष 24 खलु बालः पितृमातृवियुक्तो विषण्णचित्तः, अत एतेन रुदितम् ।' अपरेणोक्तम् । 'देव, त्वां विलोक्य 24 निजपितरौ हृदि स्थितावित्यनेन रुदितम् ।' अन्येन च भणितम् । 'देव, तथा अस्मिन् समये सम्यर न शायते यदस्य बालस्य पितरौ किमवस्थान्तरमनुभवतः, अतो ऽनेन दुःखेन रुदितम् ।' राजापि जजल्प। अ'किमत्र विचारेण, इममेव पृच्छामः।' भणितश्च भूपतिना। 'पुत्र महेन्द्रकुमार, कथय कथं त्वयाश्रुपातः आ कृतः। ततः कुमारेण किंचित्सगद्गदं गम्भीरमधुराक्षरं भणितम् । ‘पश्यत विधिविलसितम्, यत्तादृश
स्यापि तातस्य पुरन्दरसमविक्रमस्य राज्यभ्रंशः समभवत्, तथाहं च शत्रुजनस्योत्सङ्गसंगतः शोचनीय30 तामगमम् , ततो मयानेन मन्युना बाष्पप्रसरो रोढुं न शक्यते ।' अथो भूभृता तद्वनिर्गतवाक्यविस्म-30 याबद्धरसाक्षिप्यमाणमनसा भणितम् । अहो बालस्यामानो ऽभिमानः, अहो सावष्टम्भत्वम् , अहो वचनविन्यासः, अहो स्फुटाक्षरालापत्वम्, अहो कार्याकार्यविचारणं चेति सर्वथा विस्मयनीयमेतत् । यदेत33 स्थाप्मयवस्थायामीदृश एव बुद्धिविभवः' इति जल्पता भूभृता वीक्षितानि सचिवेशाननानि । मन्त्रिभि-33
रुक्तम् । 'देव, कोऽत्र विस्मयः । यथा गुञ्जाफलप्रमाणो ऽपि ज्वलनो दहनस्वभावः, सिद्धार्थमात्रो ऽपि रत्नविशेषोगुरुरेव, तथैते महावंशप्रसूताराजपुत्राः सत्त्वपौरुषमानप्रभवैर्गुणविभवैः सह संवर्धितदेहा एव 36 भवन्ति । अन्यत्, देव, नैते प्रकृतिपुरुषाः, किंतु देवत्वच्युताः सावशेषशुभकमाणो ऽत्र जायन्ते । ततो 36
महीभृता जल्पितम् । एवमेवैतत् , नात्र संदेहः' इति । भणितश्च सानुनयं कुमारः। 'वत्स, मा चिन्ताचान्तमना भव । यथाहं भवतां रिपुस्तत्सत्यम् , न पुनः सांप्रतम् । यदा त्वमस्मन्मन्दिरे समागतस्तदा. 39 प्रभृत्येव त्वदर्शनमात्रेणापि स त्वत्पिता नृपतिर्मित्रं जातः। भवान् मम पुत्र एव । एवं परिज्ञायाधृति 39
मा कार्षीः । मुञ्च प्रतिपक्षबुद्धिम् । अभिरमस्व वत्स, स्वेच्छयात्मनो निकेतने यथा, सर्वमेव भव्यं भावि' इति भणित्वा नृदेवेन कुमारस्य वक्षःस्थले स्वकण्ठकन्दलादुत्तार्य निर्मलमुक्ताफलहारो निक्षिप्तः, 42 दत्तानि च क्रमुकफलफालीकलितनागवल्लीदलानि । तेन 'महाप्रसादः' इति भणित्वा तत्सर्व 42
11) P बिभ्रती तल्पित. 13) P सुकृतं विलसितं. 17) P मालतीप्रसून. 20) 0g स्वस्थचित्त. 22) P भो भो. 26) P मनुभवतोऽनेन. 28) P गद्गदगम्भीर. 35) P रत्नविशेषोऽपि गुरु', og गुणविशेषैः सह सवर्तित. 40) P वत्सेच्छयात्मनो निकेते यथा. 41) क्रमुकीफल.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org