SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ -६३९३] कुवलयमाला 1 संपइ बालत्तणए कजाकजेसु मूढ-चित्तेसु । अवि असियं ते वचं पम्हुढं तुज्झ ता कीस ॥ इय णरवर संसारो घोरो अह सयल-दुक्ख-दुत्तारो । बुज्झसु मा मुज्झ तुमं विरमसु मा रमसु जुवईहिं ॥ ३९२) एवं च पुणो सत्तम-राईए पच्छिम-जामे णिसुयं । जय महारायाहिराय, जय । अवि य । फरिसिंदियम्मि लुद्वो णरवर बहुसो वि पाविओ णिहणं । विरमसु एहि बज्झसि वारी-बंधम्मि व गइंदो॥ रसणिदियम्मि लुद्धो णरवर बहुलो विडंबणं पत्तो । विरमसु एहि णाससि गलेण मच्छो व्व जल-मज्झे । घाणिदिय-गय-चित्तो मत्तो णरणाह पाविओ दुक्खं । विरमसु एहि घेप्पसि ओसहि-गंधेण भुयगो व्च ॥ णयणिदिएण बहुसो रूवे गय-चेयणो विणट्ठो सि । विरमसु एपिंह डज्झसि णरवर दीवे पयंगो व्व ॥ सोइंदियम्मि लुद्धो मुद्धो बहुसो विणासिओ वीर । विरमसु एम्हि घेप्पसि वाहेण मओ व्व गीएहिं। 9 इय णरवर पंचेए एकेकेएहि घायणं पत्ता । तुह पुण पंच वि एए महारिणो एत्थ देहम्मि ॥ ता वीर फुडं भणिमो पंचहिँ समिईहिं समियओ होउं । काय-मण-वाय-गुत्तो णीहरि कुण तवं घोरं ॥ ३९३) एवं च अणुदिणं भणिज्जमाणस्स रायउत्तस्स तम्मि पायाल-भवणे अच्छमाणस्स चित्ते वियप्पो जाओ। 12 'अहो, को पुण एस दियहे दियहे जयकार-पुवं इमाई वेरग्गुप्पादयाई कुलयाई पढइ । ता जद अज एइ अवस्सं ता 12 पुच्छामि' त्ति चिंतयंतस्स, जय महारायाहिराय वइरगुत्त जय, अवि य, जाव पढिउं समाढत्तो ताव भणियं रायउत्तेण । 'भो भो दिब्बो सि तुमं केण व कजेण एसि मह पासं । किं च इमं वेरग्गं अणुदियहं पढसि मह पुरओ ॥' । दिव्वेण भणियं । 'तुज्झ हिययम्मि णरवर जइ किंचि कुऊहलं पिता अस्थि । णीहरिऊणं पुच्छसु पायाल-घराओ सम्वण्णू ॥' कुमारेण भणियं । 18 "किं पायाल-घरमिणं केत्तिय-कालं च मज्झ वोलीणं । कत्तो वञ्चामि अहं सवण्णू कत्थ दट्टयो ।' तेण भणियं । 'एयं पायाल-घरं बारस-वासाई तुज्झ एयम्मि । एएण णीहि दारेण पेच्छसे जेण सव्वण्णू ॥' 21 भणिए समुट्टिओ पास-परिवत्तमाण-विलासिणी-गुरु-णियंब-बिंबयड-मणि-मेहला-णिबद्ध-किंकिणी-जाल-माला-रवारद्ध-संगीय- 21 पूरिजमाण-पायाल-भवणोयरो वइरगुत्त-कुमारो पायवडणुट्ठियाहिं विण्णत्तो सवाहिं । 'देव, जं सुपुरिसाण हियए कह वि तुलग्गेण संठियं किंचि । तं तेहि अवस्सं चिय वीर तह चेय कायब्वं ॥ 24 ता को तीरइ काउं आणा-भंग णरिंद देवस्स । होउ तुह कज-सिद्धी एकं अब्भत्थणं सुणसु ॥ जह पढम पडिवण्णो सुपुरिस पुरिसेहिँ जो जणो कह वि । सो तेहिँ तह चिय आयरेण अंते वि दट्ठव्यो । अण्णं च देव, किं ण णिसुयं तुम्हेहि णीदि-सत्थेसु । भ सत्संगतमार्येषु अनार्ये नास्ति संगतम् । अनया सह राजेन्द्र एकरात्र्युषिता वयम् ॥ इति । ता देव, एत्तिय-मेत्तं कालं तुमए समयं जहिच्छियं रमियं । एक-पए चिय णरवर कीस विरत्तो अउण्णाण ॥' 30 एवं च भणिओ कुमारो भणिउमादत्तो। 'जं तुब्भेहि पलत्तं सच्चं सव्वं पि णथि संदेहो । पडिवणं सप्पुरिसा छेए वि ण मुंचिरे पच्छा ॥ किं मुंचह एक्कपए जं तुब्भे भणह चंदवयणाओ । तं तुठभेहि मि णिसुओ सत्त-दिणे धम्मवयणोहो ।' 33 ताहि भणियं । 'देव, 1) यहियं (?) for असियं, J तं for ता. 2) Pसंसारे घोरमहासयल, दुत्तारे, P मा बुज्झ, P जुवतीहिं. 3) Jएवं पुण सत्तमः, P रावीए. 4) P बज्श वारी, ' वि for व. 5) Jom. परवर, Jadds वि after बहुसो, P adds वि after पत्तो, P विरमहसु, " णासुरु गलेण. 6) Pom. मत्तो, J भुअओ व्व. 8) J सोतिदियम्भि. 9) पिचों पककयरेहि, J पत्तो, P तुज्झ पुणं च एए, I एते. 10) JI समितीहि, J समितओ होउ. 11) P adds रायस्स before रायउत्तरस, I adds वि before वियप्पो. 12) P को उण, P वेरग्गपाययाई. 13) Pom. त्ति, P जा for जाव, P ता for ताव. 16) J कुतूहलं P कुऊहलं. 20) Pएतेण, P सबन्नू. 21) णियंबयड, P रवावद्ध. 22) P -पाणयाल, P -पायवडणोणयाहि. 23) p सुबुरिसाण, I तव for तह. 24) -भंगो, P तुम्हाण for देवरस, P कुणनु for सुणसु. 25) P पुरिसेण जो, P आयरेहिं. 26) तुम्मेहिं नीइसत्येसु. 27) " एकरात्रोषिता वयमिति ।. 28) Jom. ता देव. 29) P समियं, P adds वर before कीस, P अउत्ता for विरत्तो. 31) J सपुरिस छेए, P मुंचए for मुंचिरे. 32) P मुंचवह, P & for तं, P निसुयं, उ धम्म वियणोहो.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002777
Book TitleKuvalayamala Part 1
Original Sutra AuthorUdyotansuri
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages322
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy