SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २५०. उज्जोयणसूरिविरइया 1 तीए भणियं । 'सुंदर, जो जं जाणइ थाणं अह सो पावेइ तं सकज्जेणं । कह तं अयणंतो चिय एत्तिय मेत्तं भइगओ सि ॥' 3 तेण भणियं । 'अयतो थिय मूढो कह वि लोण पाविओो रथ ता साहसु परमत्थो को एत्थ पहू कहिं खो वा ॥ तीए भणिवं । 6 'जइ तं पंथ - विमूढो कत्तो गयराओ आगओ एत्थ ।' भणियं च तेण 'सुंदरि उसभपुरा आगओ अहह्यं ॥ तीए भणियं । 'जह से उसपुरे चिय किं जाणसि दत्त-णरणाई पुतं च बहरगुने हयम व रूपेणं ॥ 9 तेण भणिये । 12 18 'सुंदरि साहेसु फुडं ताणं किं होसि किंचि पुरिसाणं । कह व वियाणसि ते तं केण व हो पाविया एत्थं ॥ ’ 15 तीय भणियं । 21 'सुंदर कहं घियाणसि रूवं णामं च ताण दोन्हं पि ।' तीए भणिये । 'किंग बोलियेतं आसि गुलो खाइओ एदि ॥ तेथ भणिवं । 24 'सावत्थी - णरवइणो धूया हं वल्लहा सुरिंदस्स । बाल च्चिय तेणाहं दिण्णा हो वइरगुत्तस्स ॥ एस्यंतरम्मि इमिणा विज्जासिद्देण सुहय केणावि । हरिऊण एत्थ कत्थ वि पायालयलम्मि पक्खित्ता ॥ जाणामि तेण ते ६ णामं रूपं च ताण निसुर्य मे णाई एका हरिया महिलाओ एत्थ बहुयाओ ।' तेण चिंतियं । 'अहो, एसा सा चंपयमाला ममं दिण्णा आसि, पच्छा किर विजाहरेणावहरिया णिसुया अम्हेहिं, ता सुंदरं जायें, दे साहिमो इमाए सभायें चिंतिऊण भणियं तेणं । 1 'सो बहरगुप्त-णामो पुत्ती सुवणु चंदगुप्तस्य । एवं विज्ञासिद्धं अणिसमानो इहे पत्तो ॥ ता साह कत्थ संपइ विज्जासिद्धो कहं व तव्वो । मह किंचि साह मम्मं जइ णेहो अत्थि अम्हेसु ॥' तीए भणियं । १ ३८३) जइ तं सि बहरगुत्तो ता पिययर सुंदरं तए रइथं । साहामि तुज्झ सब्धं जह सो मारिजए पावो ॥ जं जं परम-रहस्सं सिद्धं वसुणदयं च खग्गं च । एत्थं चिय देवहरे अच्छइ तं ताव तं गेह ॥ गहिए िते सुपुरिस अल-छिण्णो विचुओ य सो होही । अह से पावइ हत्थे उप्पइमो केण दीसेज ॥ 27 रायडतेण भणियं 'ता सुंदरि साहस कई पुण सो संपर वह विजासिदो सीए भणिये 'कुमार, राई सो भमद, अस्थमिए मदिल वा अण्णं वाजं किंचि सुंदर से अक्सि दियो उण एत्थ चिल-भवणे महिला बंद-म-गो तुमं अहं च एवं अवरोप्परं वीसत्या आला करैता । तेष 30 भणियं 'जइ सो णत्थि ता कीस एयाओ महिलाओ गायंति' । तीय भणियं । अच्छइ । ता संपइ णत्थि सो एत्थ । अह सो होइ ता अस्थि | 'सुंदर तेणेय विणा इमानो हरिसम्मि बट्टमाणीओ गायेति पति पुणो स्यंति अण्णाओं णर्चति ॥' तेण भणियं । 33 [ ६३८ 'सुंदरि साह फुई चित्र विचासिद्धस्स मज्झ दो पि को होदिह एवा देखो व पिनो हिययस्स ॥' हसिकण तीए भणियं । 'अइ मुद्ध किं ण-वाणसि महिला-परियं वियाणियं वेण गामेहनो व पुच्छसि महिल चिय महिडिया दिययं ॥ 15) Pom. तीय 2 > J तं तं for अह, पावर अ कज्जेण 1, P अह तं अयाणतो. 4) P अयातो, P कह व कब हिं for कहिं. 6 ) P आहह्यं ॥ 8 ) P चि for चिय, च वेरगुत्तं संगमगंग व, P वइरगुत्तं सुहयगंगं. 11 ) तेरा for तीप. 12 ) खइदओ for खाइओ. 13) Pom. तेण भणियं 14 ) P वि for व, Printer तं and ते, P केण वि हो . भणियं. 17 ) P विज्जो, P पायालवलंमि. 19 ) P विज्जाहरेग अवहरिया, णिसुअ, P सुरं for सुंदरं. 21) P गुत्तनामा P सुयण चंद 22 ) P किंचि साहस तुमं. 24 ) P जं for जइ, उ सुंदर for पिययर, P पियय सुंदरं, P रद्द for रद्दयं, Pom. साहामि तुज्झ सव्वं जह etc. to चंचल हिययपेम्माओ इमाओ. This passage is reproduced in the text with ya-śruti and minor corrections etc. from J alone, 26) J अलच्छिण्णो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002777
Book TitleKuvalayamala Part 1
Original Sutra AuthorUdyotansuri
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages322
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy