SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २४४ उज्जोयणसुरिविरइया [६३७ . 1 कीरइ सक्खित्तणयं दिटू-वली-पलिय-पंडुरंगेण । सव्वं सच्चं ति अहो भणियं गोसग्ग-संखेणं ॥ ताव य पवजिय पाहाउय-मंगल-तूरं, पढियं बंदि-वंदेहि, उग्गीय वारविलासिणीयणेण । इमं च णाऊण एरिसं पभाय३ समयं भणिय कामगइंदेण । 'सञ्चं इमं मए दि णिसुयं अणुभूयं च, णत्थि वियप्पो । जं पितए भणियं महंतो वुत्तो एस थोवं कालंतरं । एत्थ वि देव-माया य । देवा ते भगवंतो अचिंत-सत्ति-जुत्ता जं हियएण किर चिंतिज्जइ तं सव्वं तक्खणं संपजइ त्ति । जेण भणियं 'मनसा देवानां वाचा पार्थिवानाम्' इति । जो सो भगवं सीमंधरसामि-तित्थयरो दिवो सो णजइ 6 अहं पेच्छंतो चेय अज वि हियएण चिट्ठामि, मंतयंतं पिव उपेक्खामि । अहवा किमेत्थ वियारेणं । एस भगवं सब्वण्णू सव्व-दरिसी वीर-वठ्ठमाण-जिणयंदो विहरइ एयम्मि पएसंतरम्मि । संपयं पभाया रयणी । तेण तं चेय गंतूण भगवंत पुच्छिमो 'भगवं, किं सच्चमिणं किंवा अलिय'ति । ता जइ भगवया समाइटै 'सच्चं', ता सञ्चं, अण्णहा इंदयालं ति भण9 माणो पत्थिओ कामगइंदो ममंतिए। पत्थिओ य भणिओ महादेवीए । 'देव, जइ पुण भगवया सव्वण्णुणा आइ8 होज जहा सञ्चं ता किं पुण कायव्वं देवेण' । कामगइंदेण भणियं 'देवि, णणु सयल-संसार-दुक्ख-महासायर-तरणं ति किमण्णं कीरउ' । तीए भणियं 'देव, जइ एवं ता अवस्सं पसाओ कायव्वो, एकं वारं दसणं देज, जेण जे चेय देवो पडिवज्जइ तं 12 चेव अम्हारिसीओ वि कह पि पडिवजिहिंति' त्ति भणमाणी णिवडिया चलणेसु। तओ पडिवण्णं च कामगइंदेण । 'एवं होउ' त्ति भणंतो एस संपत्तो मम समवसरणं । वदिओ अयं पुच्छिओ इमिणा 'किं इंदजालं आउ सञ्च' ति । मए वि भणिय 'सञ्च' ति। 15६३७५) इम च मिसामिऊण कय-पब्वजा-परिणामो उप्पण्ण-वेरग्ग-मग्गो 'विसमा इमा कम्म-गई, असासया भोगा, दुरंतो संसारो, दुलंघं सिणेह-बंधणं, विरसाई पिय-विओयाई, कडुय-फलो कामो, पयडो मोक्ख-मग्गो, सासयं मोक्ख-सुह, पडिबुद्धो अहं' ति चिंतयंतो कडय-णिवेसं गओ त्ति । एवं च भगवया वीर-मुणिणाहेण साहिए पुच्छियं गणहर18 सामिणा 'भगवं, इओ गएण किं तेण तत्थ कयं, किं वा संपइ कुणइ, कत्थ वा वई' त्ति । भगवया आइटै 'इओ गंतूण साहियं महादेवीए जहा सव्वं सञ्चं ति । तओ दिसागइंदं पढम-पुत्तं रज्जे अभिसिंचिऊण आउच्छिय-सयल-णरवइ-लोओ संमाणिय-बंधुयणो पूरमाण-मणोरहो पडिणियत्त-पणइयणो एस संपयं समवसरण-पढम-पागार-गोउर-दारे वइ' त्ति भणA माणस्स चेय समागओ त्ति । पयाहिणं च काउं भणियं तेण 'भगवं, अवि य, मा अच्छसु वीसत्थं कुणसु पसायं करेसु मज्झ दयं । संसारोयहि-तरणे पवजा-जाणवत्तेण ॥ एवं च भणिए पब्वाविओ सपरियणो राया कामगइंदो, पुच्छिओ य 'भगवं, कत्थ ते पंच जणा वटुंति'। भगवया 24 भणियं ‘एको परं देवो, सो वि अप्पाऊ, सेसा उण मणुय-लोए। दाविओ य भगवया मणिरह-कुमारो महरिसी । अवि य । एसो सो माणभडो तम्मि भवे तं च मोहदत्तो त्ति । एसो उ पउमसारो बिइय-भवे पउमकेसरो तं सि॥ एसो कुवलयचंदो पुहईसारो इमस्स तं पुत्तो। वेरुलियाभो एसो वेरुलियंगो तुमं देवो ॥ 27 मणिरहकुमार एसो कामगइंदो पुणो तुम एत्थ । भव-परिवाडी-हेडं एएण भवेण सिज्झिहि ॥ त्ति आदिसंतो समुट्टिओ भब्ब-कुमुद-मियंको भगवं ति । एवं च भगवं तिहुयण-घरोदरेक्क-पदीव-सरिसो विहरमाणो अण्णम्मि दियहे संपत्तो कायंदीए महाणयरीए बाहिरुजाणे। तत्थ वि तक्खणं चेय विरइओ देवेहिं समवसरण-विहि30 वित्थरो। णिसण्णो भगवं सीहासणे। साहिओ जीव-पयस्थ-वित्थरो, संधिओ य जीव-सहावो, उप्फालिओ कम्मासव-विसेसो, वजरिओ जीवस्स बंध-भावो, सिट्टो पुण्ण-पाव-विहाओ, सूइओ सव्व-संवरप्पओगो, णिदरिसिओ णिज्जरा-पयारो, पयंसिओ सयल-कम्म-महापंजर-मुसुमूरणेण मोक्खो त्ति । 1)P सक्खिणयं पिव दिट्ट, वलिअ for पलिय, सचं सर्च. 2) Pताव पडिवज्जियं. 3) Pom. णिमयं.4Jथोअं, JP ए for य, p देवया ए for देवा ते, J सत्ति-जुत्तो जो. 5) Pom. त्ति, P पढियं for भणिय, वाचया पत्थिवानामिति, P पार्थिवानामिति ।, P"सामी, P दिट्ठा. 6) Jउवेक्खामि, P अहावा, P om. सव्वण्णू after भगवं. 7P वद्धमाण, P विहरइ त्ति इमंमि, Pई for तं. 8) P om. सच before ता. 9) P पुच्छिओ for पत्थिओ, Pपट्टिओ भणिओ देवीए, Pudds after भणिो देवीए । देव जइ, some fourteen lines beginning with पि य साहर लेसाभेषण बंधप कम्मं etc. to एकमि तरुवरंमि तं भत्तं द्रावियं तेहिं ॥ which come again below, p. 245, lines 7-13. 10) देवेप्र, । दुवखसायर, J adds किमण्णं ति before किमण्णं. 11) I तीअतए, Pinter. देव & जद, J तावरसं, J देज्जा, P पडिवज्जए. 12) चेअ, कहिं पि, P कह ति पडिवज्जहांते. 13) P पंदिउं, J उच्छयं for पुच्छिओ, ' इंदयालं, rom. मप वि भणियं सचं ति. 15) Jom. च, P कमगती. 16) P दुलंघ, पिव-, P कंडुयफलो. 17) P कडुय for कडय, गुणिणा साहिए, P गहर for गणहर. 18) कत्थ for तत्थ, J संपर्य कुणइ, वट्ठर,J इतो, इयं for इओ. 19)Pमहादेवि, radds देवि after जहा, Jणरयइणाओ. 20) P पूरमाणारहो, J पणईअणो, J पायारगोउरद्दारे. 21) P काऊण for काउं. 24) P परे for परं,J उ for उण, P om. य after दाविओ, J कुमारमहारिसी. 25) माणहढो, JP बितियभवे, P adds त before पउम. 26) P वेरुलियभो तुगं. 27) P•कुमारो, P orm. पुणो, P adds पुण before एत्थ, P परिवाडीए हंतुं, हेतु एतेण, सिज्झिहहि त्ति P सिज्झिहि ति. 28) J अइटुंतो, Jadds भगवं after आदिसंतो, P-कुमुय-, घरोअरेक, P विरमाणो. 31)P सूइया, उपयोगो णिद्दरिसिओ, Pणिज्जारापायारो पसांसिओ. 32) Jसयलमहापावपंजर. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002777
Book TitleKuvalayamala Part 1
Original Sutra AuthorUdyotansuri
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages322
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy