SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 15 -६३२०] कुवलयमाला २०१ 1 तेण भणियं 'कुमार, कहं पुण धम्मस्स वरावरत्तणं लक्खिजइ'त्ति । कुमारेण भणियं 'देव, फलेण' । णरवइणा भणियं । 'कुमार, 3 पचख-णुमाण-चउक्कयस्स को प्रस्थ वावडो होइ । किं उवमाणं अहवा वि आगमो फल-उवेक्खाए । पञ्चक्खं धम्म-फलं ण य दीसइ जेण होइ पर-लोए । पञ्चक्खं जत्थ ण वा तत्थ कहं होइ अणुमाणं ॥ उवमाणं दूरे चिय अहवा किं भणह आगम-पमाणं । धम्मागमा सम ञ्चिय सफला सब्वे वि लोगम्मि ॥ 6 ता कत्थ मणं कुणिमो कत्थ व सफलो त्ति होहिइ किलेसो । कत्थ व मोक्खं सोक्खं इय घोलइ मज्झ हिययं ति ॥ 6 कुमारेण भणियं 'ताव देव को उवाओ' । राइणा भणियं 'एक्को परं उवाओ। पुच्छिजउ को वि णरो पंडिय-पढिओ जयम्मि सवियड्ढो । को एत्थ धम्म-सारो जत्थम्हे आयरं करिमो ॥ 9 कुमारेण भणियं । 'देव, को एत्थ किं वियाणइ अह जाणइ राय-दोस-वस-मूढो । अण्णह परमत्थ-ई अण्णह पुरिसो वियप्पेइ ॥ ईसाएँ मच्छरेणं सपक्खराएण पंडियप्पागो। अलिय पि भणंति णरा धम्माधम्म ण पेच्छंति ॥ 12६३१९) णरवरेण भणिय ‘एवं ववस्थिए दुग्गमे तत्त-परिणामे को उण उवाओ भविस्सइ' त्ति । कुमारेण 12 भणियं 'देव, एक्को परं उवाओ मह हियए फुरद णिच-संणिहिओ। परमत्थो तेण इमो णज्जइ धम्मस्स पच्चक्खं ॥ 15 इक्खागु-वंस-पभवा णर-वसभा के वर्णत-संखिल्ला । णिव्वाणमणुप्पत्ता इह धम्म के पि काऊण ॥ आराहिऊण देविं मंगल-पुव्वं तवेण विणएण । पुच्छिजउ कुल-धम्मो को अम्ह परंपरायाओ॥ एवं कयम्मि जं चिय तीए कुलदेवयाएँ आइढे । सो चेय अम्ह धम्मो बहुणा किं एस्थ भणिएण ॥ 18 इमं पडिवण्णं राइणा भणियं च । 'साहु कुमार, सुंदरं तए संलतं, ता णिव्वियारं इमं चेय कायवं' ति भणमाणो 18 समुडिओ राया, कायव्वं काउमाढत्तो । तओ अण्णम्मि दियहे असेसाए गंध-कुसुम-बलि-पईव-सामग्गीए पचिट्टो देवहरयं राया। तत्थ य जहारुहं पूइऊण देवे देवीओ य पुणो थुणिऊण समाढत्तो। अवि य । 21 जय विजय जयंति जए जयाहि अवराइए जय कुमारि । जय अंबे अंबाले बाले जय तं पिए लच्छी॥ __ इक्खागु-णरवराणं को कुल-धम्मो पुराण-पुरिसाण । साहिज्जउ मज्झ इमं अहवा वज्झा तुम चेय ॥ __ इमं च भणिऊण णरवई णिसण्णो कुस-सत्थरे, ठिओ एकमहोरत्तं । दुइय-राईए य मज्झिम-जामे उहाइया 4 आगासयले वाया। 24 __ भो भो णरवर-वसभा जइ कजं तुम्ह धम्म-सारेण । ता गेण्हसु कुल-धम्म इक्खागूणं इमं पुव्वं ॥ इमं च भणतीए समप्पियं कणय-सिलायलं णरिंदस्स कुलसिरीए । तं च पाविऊण विउद्घो राया जाव पुरओ पेच्छा। 27 कणय-सिलायलं । तं च केरिसं । भवि य। ललिउब्वेल्लिर-मत्ता-वण्णय-पटुंत-पत्तिया-णिवहं । बंभी-लिवी' लिहियं मरगय-खय-पूरियं पुरओ ॥ तं च दहण हरिस-वस-समुच्छलंत-रोमंचेण सद्दाविओ कुमारो भणिओ य । 'पुत्त कुमार, एसो दिण्णो कुलदेवयाए अम्हाण 30 कुलधम्मो, ता णिरूवेउं वाएसु इम' ति । कुमारेण वि 'जहाणवेसि' त्ति भणमाणेण धूव-बलि-कुसुमच्चणं काऊण सविणयं 30 भत्तीए वाइउं पयत्। ६३२०) किं च तत्थ लिहियं । अवि य । 33 दसण-विसुद्धि-णाणस्स संपया चरण-धारणं चेय। मोक्खस्स साधयाई सयल-सुहाणं च मूलाई॥ जत्थ ण हम्मइ जीवो संतुट्ठो णियय-जोणि-वासेण । ण य अलियं मंतिजइ जियाण पीडायरं हियए॥ 1)कह पण धम्मवरावर वरत्तणं, Pom. त्ति. 3) I पत्रक्खाउमाण पमाणच उक्कयरस, J om. कि. 4) Pom, य. 5) Pवि भणंति for किं भणह, । सफलो, लोअम्मि. 6) होहिति, P हियएंति. 7) तह वि for ताब, J पर for परं. 8) पुन्छिज्जद, J कोइ णरो, P सविअढो. 10) J परमत्था, P गती. 11) पंडिअप्पाणा. 12) Pणरवाणा for णरवरेण, Pएवं वत्थिए, P परिणामो, J को उण. 14) Pएको महिहरपकओ यए फुरइ, ' सण्णिहिओ P सन्निहि ओ. 15) P -पभावा णरवसहा, J कवि अणंत- for केवणंत, संखेज्जा for संखिल्ला, ' धम्मं किं पि. 18) Pom. च, P om. चेव. 19) Jom. गंब, J .पईव P-पतीव. 20) P om. य after तत्थ, P om. पुणो थुणिऊण etc. to को कुलधम्मो. 21) Jजए जायाहि अवराईए. 22) P वज्झं for वज्झा, Pच for चेय. 23) P om. इमं च, Pom. णरवई, Pणिवण्णा for णिमण्णो, P adds परती before कुस, P ढिओ, दुइअ य राईए मज्झिमजामे उद्धाइया. 25) I वसहा, P कज्ज, J कुलधम्मो, Pइक्खागकुलाइयं पुन्वं. 26) J भणंतीय, P om. पुरओ. 27) P om. तं च केरिसं. 28) P°मत्तावण्णपयतिपत्तिया-, J बंभीलिवाए, P पूरिउ for पूरियं. 29) P हरिसबमुच्छलंत, १ कुलदेवता अम्हाण. 30) Pणिरूबेह, P वाएसुद्ध इमं ति। कुमारो वि, P भणमाणो, J कुसुममञ्चणं. 31) पयत्तो।. 32) Pलिहितं. 33) P-विसुद्ध-, P साहलाई सयणसुहाणं. 34) Pणं हमद, P पीडाकरं. 27 33 26 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002777
Book TitleKuvalayamala Part 1
Original Sutra AuthorUdyotansuri
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages322
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy