SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १९६ उजोयणसूरिविरइया [६३११1 वञ्चह, मा वच्चह' त्ति । इमं च णिसामिऊण संभम-वस-पसरिय-दिसिवह-लोल-लोयणा भीया कंपंत-गत्ता पलाइड पयत्ता । तओ भणिय कुमारेण 'भो भो मा पलायह, अहं पि गरिंदो कुतूहलेण संपत्तो, ण होमि रक्खसो। 'मा 3 पलायह' त्ति भणिया संठिया । संपत्तो कुमारो । भणिया य कुमारेण 'सिद्धि सिद्धि' ति । पडिभणियं तेहिं 'सुसिद्धि सुसिद्धि सागयं महाणरिंदस्स, कत्तो सि आगओ' । कुमारेण भणियं 'अहं पि गरिंदो चेय, एयं चिय काउं इह समागओ अयोज्झाओ' त्ति । तेहिं भणियं 'सुंदरं एय, किं अत्थि किंचि सिद्धं णिव्वीयं अहवा होइ रस-बदो 6 अद्धकिरियावसिद्धो पाओ अहवा विउक्करिसो । कुमारेण भणियं । 'जइ होइ किंचि दव्वं होति सहाय व्व णिउणया केइ । ओसहि-जोयउ अक्खर ता सिद्धं, णस्थि संदेहो ॥' तओ सब्वेहि मि भणिय ‘एवं एयं, ण एत्थ संदेहो । किंतु तुह किंपि सिई अस्थि' । कुमारेण भणियं 'कहं जाणह जहा 9 मह सिद्ध ' । तेहिं भणियं 'अस्थि लक्खणाई सिद्ध-पुरिसस्स' । कुमारेण भणियं 'केरिसाई सिद्ध-पुरिस-लक्खणाई, ! भणह' । तेहिं भणियं 'सुणसु, जो सव्व-लक्खण-धरो गंभीरो सत्त-तेय-संपण्णो । भुंजइ देइ जहिच्छं सो सिद्धी-भायणं पुरिसो ॥ 12 इमाई च लक्खणाई सव्वाइं तुज्झ दीसंति । ता साहसु किं तुह सिद्धं, किं ता अंजण, आउ मंतो, आउ तंतो, किंव। जक्खिणी, किं वा काइ जोइणी, किं वा रक्खसी पिसाई वा। किं वा तुमं, को वि विजाहरो देवो वा अम्हे वेलवेसि दुक्खिए । ता साहिजउ, कीरउ पसाओ' त्ति । भणियं च कुमारेण 'अहं माणुसो परिंदो, ण य मम किंचि सिद्धं' ति । तेहिं 15 भणियं 'सव्वहा अवस्सं तुह किं पि सिद्धं, तेण एत्थ महा-विंझ-कुहरंतरे सरस-मयणाहि-दिव्व-विलेवण-पसरमाण-परिमलो । अहिणव-समाणिय-तंबोलो दिव्व-कुसुम-विसट्टमाण-कय-मुंड-मालो तक्खण-सूइजंत-बहल-दइया-दिव्व-परिमलो झत्ति इहं संपत्तो जिम्माणुसे अरण्ण-देसे' त्ति । 18 ३ १२) चिंतियं च कुमारेण । 'अहो, इमाणं गरुओ अणुबंधो, तं जं वा तं वा उत्तरं देमि' ति चिंतयतेण भणियं । । 'जइ एवं ता णिसुणेसु । अस्थि दक्षिण-समुद्द-बेला-लग्गं विजयं णाम दीवं । तत्थ य कुवलयमाला णाम जक्खिणी, सा महं कहं पि सिद्धा, तीय एसो पभावो परिमलो य' ति । तओ तेहिं भणियं 'अहो, एवं एयं ण एत्थ संदेहो, केण उण 21 एरिसं मंतं तुह 'दिषणं' ति । कुमारेण भणियं 'अण्णण महामुणिणा 'दिण्णो' त्ति । तेहिं भणियं 'अहो, महप्पभावो मंतो 21 जेण आगरिसिया तए जक्खिणि' ति । कुमारेण भणियं 'तुम्हे उण किमेत्थ काउमाढत्तं' । तेहिं भणिय 'अउण्ण-फलं' ति । कुमारेण भणियं 'तह वि साहह मे, केरिसो जोओ एसो समाढत्तो' । तेहि भणियं 'जइ फुडं सीसइ ता णिसुणेसु। 24 एस्थ विंझ-गिरिवरे एवं खेत्तं एयम्मि पएसे तं च अम्हेहि धमिउमाढत्तं । तं च ण सिद्वं सुलुव्वं णिवडिय, कणयं तु 24 पुत्थए लिहियं । कुमारेण चिंतियं । 'ता ण-याणीयइ केरिस-दव्वेहिं वावो पडिबद्धो णिसेओ वा कओ इमेहिं' ति चिंतयंतेण भणियं 'अहो, इमं ताव खेत्तं, ता इमस्स कहं पिंडी बद्धा, कहं वा पडिवाग-णिसेए कए' । तेहिं शसवं कहियं 'इमं इमं च दव्वं' ति । तमओ कुमारेण चिंतियं 'अहो विरेयणाई दवाई, तह वि ण जाय कणगंश ति। ता किं पुण इमाणं एरिसं जायं ति । हूं, अस्थि अवहरियं तं इमाणं' । चिंतयंतेण भणियं कुमारेण 'अहो, गेण्हह सजेह दव्वं, धमह तुब्भे अहं पडिवायं देमि । जइ अस्थि सत्ती रक्खसाणं वंतराणं वा अवहरंतु संपर्य' ति 30 भणमाणस्स सव्वं सज्जीकय , धमिडं समाढत्ता । थोव-वेलाए य जाणिऊण जाला-विसेसं कुमारेणं अवलंबिऊण सत्तं 0 णमोकारिया सव्व-जय-बंधवा जिणवरिंदा, पणमिया सिद्धा, गहियं तं पडिवाय-चुण्णं, अभिमंतियं च इमाए विजाए । अवि य णमो सिद्धाणं णमो जोणी-पाहुड-सिद्धाणं इमाणं' । इमं च विजं पढ़तेण पक्खित्तं मूसा-मुहम्मि, धग त्ति य 1) भीअकंपत. 2) Pमहा for मा. 3) Fभडिभडिणियं सुद्धित्तिरतेहिं य सागयं for पडिभणिय etc. 4) Jएयं चि काउं, P चेव पयंचियं. 5) Pom. अयोज्झाओ, I adds ति after णिवीयं, अहवा होराद रसांधो, ' अद्धकिरियावसिद्धा पाउ णहवा. 6) पातो for पाओ. 7) Jजं किंचि अस्थि दव्यं for जइ etc., P अखरसिद्भि. 8) Pवि for मि, P तु for तुह. 9) मम P महा for मह, P सिदि।, P पुरिसरस लक्ख. 11) Jहरो for धरो, P संपुन्नी। 12) तायंजणं, J आतु, om, आउ तंतो, तो for तंतो. 13) P किं रक्खसी पिसाती, P वेलवेमि. 14) दुक्खर, P अहो for अई, J सिद्ध ति ।. 15) P मज्झ विज्झकुरंतरं, P दिब्बेविलेव पसर. 16) P कयकुंडमालो. 18) Pइमाणं गुरुयाणुबंधो, अणुबद्धो ताजं, P वितियतेण. 19) I समुद्दे, Jom. य, P जा for सा. 20) Pएस भागो परिमलो व ति, Pom. ण. 21) J महापभावो. 22) J तुब्भे for तुम्हे. 23) J om. कुमारेण भणियं, Jom. मे, Jएसमाढत्तो. 24) J धमिउं समाढतं । धमिउमाढतं, P च णिसुद्धं सुब्वं णिव्यत्तियं. 25) P पढियं for लिहियं, Jom. ता, Jणयाणसि केरिस, पडिबंधो, गिसिओ वा कतो. 26) I तेण for चितयंतेग, P om. भणियं, P पडिबंधो for पिंडी बद्धा, Jom. पडिवाग, णिसेते कते तेहिं असच. 27) P repeats दवाई, J कणयन्ति. 28) Jom. चिंतयंतेण भणियं कुमारेग, P चिंतियंतेण, P om. अहो, Jom. गेण्डए. 29) सज्जोह । धंमह तुम्हे अहं, J पडिवाव देमि, P om. जइ, P om. वा. 30) P सज्जीवकयं धमिउमाढत्ता, J अविलंबिऊण. 31) J पणमिता, P अहमंतिथे. 32) J सिद्धादि for इमाण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002777
Book TitleKuvalayamala Part 1
Original Sutra AuthorUdyotansuri
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages322
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy