SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १६८ | कुमारेण भणिये । 'एति मे भूमिं पत्तो हं सुवणु जाणसे किंपि । ३ तीए भणियं । उज्जोषणसूरिविरहया 'जाणामि पुइ-मंडल दंसण-कोलेणं ति' ॥ कुमारेण भणियं । 'मा एवं भणसु, 6 किं सुमरसि शेष तु मायाइयराणम्मि जं भणिये । इच्छकारेण तुझे सम्म अन् दाय ॥ तं वयणं भगमाणो मुणिणा संबोहिओ इहं पत्तो । ता मा जूरसु मुद्धे संबुज्झसु मज्झ वयणेण ॥' ६२७१ ) जाव एस एत्तिओ आलावो पयत्तो ताच संपत्ता भोगवई । 'वच्छे कुवलयमाले, राइणा वंजुलाभिहाणो 9 कण्णतेवर महल पेसिजो जदा भगवच्छा कुलपमाला राई यसरी जसि, ता कथ सा अज परिभ्रम त्ति सिग्नं गेण्डिय भागमुभिजमा इदं संपतो मंदमंद-इ-संचारी संपावे, ता तुरियं वक्रम माओ परसाओ, मा अविगीय त्ति संभावेहिइ' त्ति । तं च सोऊन सयल- दिसा मुह-दिष्ण- तरल-लोल-लोयण- कडक्ख- विक्खेव रेहिर 12 चलिया कुवलयमाला । तओ कुमारेण भणियं । 'सव्वहा 1 18 किं अपि बहुणा किं वा सबदि एत्य वहुएहिं सवं भणामि पत्तिय जीवाउ वि पदासि ॥ कुवलयमाला वि 'महापसाओ पडिवण्णो एवं अम्देहिं' ति भणमाणी सुरिय-पय-शिक्के णीहरिया लवली -जवाहरतराजो | दिट्ठो । 15 दिले व सो जुलेटर- पालो तेण य खर-रि-ककलेहिं वय गेहिं चादिकण 'वेच्छ पेच्छ, एका चेय कई पाविय' 10 त्ति भणमाणेण पुरओ कया 'वच्च, तुरियं अंतेउरं' ति । तओ कुवलयमालाए वि चिंतिये 'माए, पेच्छ पुरिसाण य अंतरं । एको महुर-पलावी सुंदर- भणिएहि हरर हिययाई अण्डो गिर-भजिरो पायो जीयं पिणासेइ ॥ । । विस-दल- णिम्मिय-देहो एसो उण दूहवो अण्णो ॥ ' दीसंतो अमय-मभ लोयण-मण-णंदणो इमो एक्को इमं चिंतयंती समागया कण्णंतेउरं । कुमारो वि पुरओ णिमिवं पिव पडियं पिव पासे वियं तं " 21 सविवार पेम्म कोच पिसुनाई संभरमागो ववणाई चेय पणय - कोच -कय-भंगुर - भुमयालकियं वयणं हियय-लग्गं पिव, पिच उवारं णिखितं पिव महियलम्म उक्त सीए व चेय ताई कयर्थ चित्र अप्पा मण्णमागतं महिंद अण्मेसि पयतो । दिट्ठो एक पायवोयरे कुसुमावचर्य करेमाणो त भणियं कुमारेण 'वर्षस, एहि वचामो आवास दिई ' ते भणियं 'कुमार, भण ताव किं तए तत्थ मयण- महासरवर-नियर-संकुले रणगणे किं चवसियं' | कुमारेण भणियं 'वयंस, 24 दिहं अदिउव्वं तीए लायण्ण-मंडणं वयणं । वयणोयर - मंडल- भूसणाइँ सामाऍ ण्यणाई ॥ 1 30 [ २७० و Jain Education International 12 महिंद्रेण भणियं 'कुमार, तं वय वाणिव होयणाएँ पढमं तए विदाई से किंपि साह मझं जं अमहिये तए रये ॥' श्री कुमारेण भणियं 'कुओ एत्तियाई भागधेयाई । तह ि हायण्ण-महागिरिवर- सिहरेसु व तीय अंस-देसेसु हत्या अमय वित्वा वीसत्यं सुधिया मते ॥ सभी महिंद्रेण सहासं भणियं परियो तुमं अण्णा बहु-दिव-मगोरह-पत-संगमाल-दुलह-परिका वण-करियरेण णलिणि पाविया सा कहं मुका ॥ कुमारेण भणियं 'वयंस, मा एवं भण । गुरु-देव-दियादीहिं करग्गहं जा ण पाविया पढमं । जालोलि-जलिय - भीमं मण्णामि चिईं व तं जुबई | ' 38 महिदेण भणि 'पूर्व एवं अण्णा को बिसेसो सुकुलकुला' 'ता पवह वचामो आवास' ति भगमाणा णीहरिया 33 For Private & Personal Use Only 18 24 27 7 संपतो, " संयुज् वय 8) भोगवती, राणे, राया 9) पलाविर, P 20 > P 2 ) P सुयुग, ए किं वि 4 ) Padds दंसणदंसण before मंडल, Pom. दंसण. 6 ) इच्छाकारेण, तुमं for तुमे. रावी J परिभमइ. 10 Jom सिग्धं गेण्हिय आगच्छति गई. 11) J om. संभावेहिद त्ति, संभावेहियति, P मुहतरमारेरेहिरा 12 ad after कुमारे. 14 ) P कुवलयमालाए वि, रा. एवं 15) P for ते adds ककस before गिट्ठर, P एक चिय. 16 ) । भणमाणे पुरओ, om. वि. 17 सुंदरिहियएण हरई, भणिओ. 18 Jविसमओ for दूहवो 19 ) इमं च चिंतेंती, Pom. पणय, P भुमयालंकयं. णिम्मियं ए ठिइअं for ठविअं P उक्खतो, तीय चेअ. 21 > कोइ for कोव, 1 महिंद अन्नसिङ, adds after दिट्ठो. 22 > पायत्रे कुसु । आवासं जं दिटुं तं दद्दवं । कुमार भणियं तेणं भण ताव किं. 23 > P संकुल, P adds व्व before किं, P 24 > P अदिहं उयं, P -मैटलं, P वयणायमंडण, मण्डलाहूसणार, P समाए 26 ) रुव for तं, P लोवणाई, र अभ 29 >हणियं for भणियं, एसो for एरिसो. 30 > P दियर. दुक्ख for दुलह, P वरेणे for 'वरेण, P कहिं for कई 33 ) 3 अण्णह को. वयस्स. 27 > Pom. कुओ. 28 ) Join व P तीययंस, हत्थ J for दियह, P adds अन्नहा before पन्त, (32) देवदियाहिं, P जालोलियभीम. 31) P मह for भण. J 30 www.jainelibrary.org
SR No.002777
Book TitleKuvalayamala Part 1
Original Sutra AuthorUdyotansuri
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages322
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy