________________
-९२६५]
कुवलयमाला I २६४) एवं च भणिए भगवया तेण मुणिणा सम्वेहिं चेय णरणाहप्पमुहेहिं भणिय 'भगवं, एवं एये, ण एत्थ ।
संदेहो' ति । एत्थंतरम्मि परवाणा पुच्छियं 'भगवं, मम धूया इमा कुवलयमाला, एसा य पुरिसहेसिणी कुल-रूव-विहव। विण्णाण-सत्त-संपण्णे वि रायउत्ते वरिजते णेच्छह । ता कहं पुण एसा परिणेयव्वा, केण वा कम्मि वा कालंतरम्मि' ति ३ पुच्छिए णरवडणा, भणियं च भगवया मुणिवरेण । अस्थि कोसंबी णाम णयरी। तत्थ य तम्मि काले पुरंदरयदत्तो णाम राया, वासवो य मंती । तत्थ ताणं उजाणे समवसरिओ सीस-गण-परियारो धम्मगंदणो णाम आयरिओ । तस्स पुरओ सुणे6 ताणं ताणं धम्म कह कोह-माण-माया-लोह-मोहावराह-परद्ध-माणसा पंच जणा, तं जहा, चंडसोभो माणभडो मायाइचो लोह- 6
देवो मोहदत्तो त्ति । ते य पव्वज काऊण तव-संजम-सणाहा, पुणो कमेण कय-जिणधम्म-संबोहि-संकेया आराहिऊण मरिऊण कत्थ उववण्णा। अवि य । अस्थि सोहम्मं णाम कप्पं । तत्थ य पउमं णाम विमाणं । तत्थ वि पउम सणामा पंच विजणा उववण्णा 9 तहिं पिजिणिंद-वयण-पडिबुद्ध-सम्मत्त-लभभुदय-पावण-परा संकेयं काऊण एत्थ चेय भरहे मज्झिम-खंडे उप्पण्णा। एक्को वणिय। 9 उत्तो, अवरो रायउत्तो, अवरो सीहो ति । अवरा वि एसा कुवलयमाल त्ति । तत्थ ताणं मज्झाओ एक्केण एसा परिणेयव्वा ।
धम्मं च पावेयव्वं ति । भणियं च णरवाणा 'भगवं, कहं पुण सो इहं पायेहिइ, कहं वा एत्थ अम्हेहिं णायव्वो' त्ति । 12 भगवया भणियं 'सम्हारिय-पुव-जम्म-वुत्तो कायव्व-संकेय-दिण्ण-माणसो इमाए चेय पडिबोहण-हेउं इह वा पावीहइ 12
त्ति, तं च जाणसु । सो चेय इमं तुह उम्मत्तं तोडिय-चंधणं जयकुंजरं रायंगणे गेण्हिहिइ, पुणो कुवलयमाला-बियं पाययं भिंदिहिइ, सो चेय जाणसु इमं परिणेहिह, ण अण्णह' त्ति भणतो समुप्पइओ मुणी । तओ कुमार, उप्पइयम्मि 15 तम्मि मुणिवरे आगओ राया पुरवार। इमा कुवलयमाला तप्पभूई चेय किं-किं पि हियएण चिंतयंती अणुदिणं सूसिउं 15
पयत्ता । ता इमाए एस पुव-जम्म-सरण-पिसुगो एस पायओ लंबिओ । अवि य 'पंच वि पउमे विमाणम्मि' । इमो य ण
केण वि भिंदिउं पारिओ ताव जाव एस जयकुंजर-संभम-कलयलो । तओ पुच्छिए राइणा भणियं 'पुत्ति कुवलयमाले, 18 पेच्छ तं अत्तणो वरं, [जो] एत्थ इमं जयकुंजरं गेण्हिहिह, सो त पादयं पूरेहिइ । इमं मुणिणा तेण आइट्ट' ति । ता 18
पेच्छामु णं को पुण इमं गेण्हई' त्ति भणमाणो णरवई समारूढो पासाद-सिहरं, कुवलयमाला य । अहं पि तीए चेय पास-परिवत्तिणी तम्मि समए । तओ कुमार, तए अप्फालण-खलण-चलणाहिं णिप्फुरीकए जयकुंजरे सीह-किसोरएण शव लंघिए पूरिओ सो पादओ । इओ य पूरिओ पायओ त्ति दिण्णा वरमाला । इमिणा ओघुट्टिए दढवम्म-पुत्तो त्ति तुह णामे । उन्बूढो पहरिसो राइणा । कुवलयमाला उण तुमए दिम्मि किं एस देवो, किं विजाहरो, अह सिद्धो, उओ कामदेवो, किंवा
चक्कचट्टी, किं वा माणुसो ति । पुणो घेप्पंते य जयकुंजरे, रिसा जाया । अवि य । 24 वलइ वलंतेण सम खलइ खलंतम्मि गिवडइ पडते । उट्ठाइ उल्ललते वेवइ दंतेसु आरूढे ॥
९ २६५) जइया पुण कुंजरारूढो संमुहं संठिओ तइया किं चिंतिउं पयत्ता । अवि य । आयंबिर-दीहर-पम्हलाई धवलार कुसुम-सरिसाइं । णयणा' इमस्स वणे णिवडेजंगेसु किं मज्झं ॥ विहुम-पवाल-सरिसं रुहरं लायण्ण-वत्ति-सच्छायं । अहरं इमस्स मण्णे पाविजइ अम्ह अहरेण ॥ पिहु-पीण-ललिय-सोहं सुर-करि-दंतग्ग-मूरण-समत्थं । वच्छयलं किं मण्णे पाविजइ मज्झ थणएहिं ॥
दीहे उण्णय-सिहरे दरिय-रिऊ-काल-दंड-सारिच्छे । एयस्स बाहु-डंडे पावेज व अम्ह अंगाई ॥ 30 मासल-पिटुलं रुहरं सुरय-रसासाय-कलस-सारिच्छ । एयस्स कडियलं णे पावेज व अम्ह सयणम्मि ॥
पूरेज एस पादं देज व अहयं इमस्स वरमालं । इच्छेज व एस जुवा होजम्ह मगोरहा एए॥ होज इमस्स पणइणी कुप्पेज व णाम अलिय-कोवेण । कुवियं च पसाएजा अहवा कत्तो इमं मज्झ ॥
1) om. 'च, भगिया, ते मुणिणो, P नरनारिप्प", P एतं for एयं 2) P नरवइया, I om. इमा, P "देसिणी. 3) P संपत्त for संगणे, Pणेच्छत्ति ।, Pom. कहं, P adds कहिं after एसा. 4) Pतं for च, J सयले for काले, P पुरंदत्तो. 5) Pom. ताणं. 6)r transposes लोह after कोह, P मोहोवराह पाहद्ध, लोहभटो. 7) P मोहदत्ता, कया, जिणधंमं, "मरिऊण. 8) सोधम, Pom. य, P य for वि after तत्थ. 9) Padds धम्म before जिर्णिद, J सम्मतलब्भभूतयः Pलंभुदय,।' उववन्ना for उप्पण्णा, वणिपुत्तो. 10)Jom. अवरा वि एसा कुवलयमाल त्ति ।, P एगेण. 11) भगवं पुण को इदं पाहिति ।, यह पाविहित्ति । भगवया भणियं संभावियपुयजुम- 12) Pकायब्बो, P पटियोहणाहेउं इमं पाविहित्ति. 13) Pजो for सो, खुहिय for तोटिय, गेण्हिहिति । गेहिहित्ति, J पातयं. 14) भिदि हि ति मिंदादित्ति, चेव, J परिणेहि ति । परिणेहि ति, अपमाहि. 15) Pom तम्मि, P चेव, P सुसिउं. 16) Pइमा एस, J पातओ, Pom. वि पउमे. 17) केणइ भिदि भिदियो, J पारओ, पुन्छिओ, J पुटिए for पुत्ति, P कुवलयमालो पेच्छ. 18) P जयकुंजरो गेण्डर त्ति, J गेण्हिहिति, 'पाययं पूरेहित्ति, पूरेहिति, I om. तेण, P ता पुच्छामु. 19) Pणरवती, P पासायः, P वि for य. 203 पाद for पास, " om. तए, "णिप्फरिकए. 21) Pपुरओ सो पायओ, पातओ त्ति ।, JP ओघट्टिए दढधम्म-', 22)J adds तम्मि after दिवम्मि, J उतो, ।' तओ for उओ. 23) य कुंजरे, P य जकुंजरे, I om. जाया. 24) P खलति, I उद्धाइ, आरूढो. 25), ता . 26)P अयंचिर for आयंबिर, पंभला, न पुणो for वणे. 27) Pपलास for पवाल, Pलाइन्न.. 28)" पिडणल लिय.. 29) Jदीओ for दीहे, J-रिउ, P-सारिच्छो, P बाहुदंडे. 30) P गंसलं, करिअलण्णे, P कहिं अन्ने पायेजा अम्ह. 31)पाय for पादं, जुआ, P एस जवा हो जम्ह, P एते. 32)P कोवेण, P कत्ता.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org