SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 1 ८० 3 उज्जोयणसूरिविरद्दया 'धिक अण्णा अण्णा चेव टुत्तरं होए। अण्णा बेय भवं अण्णा दुक्ख-भय-मूळ ॥ ता भगवं मह साहस किं करिय मए अयेण जेण इस । यि सुन्दा ५ 12 १५४ ) भणियं च भगवया मुजिणा । 'चइऊण घरावासं पुत्त-कलत्ता हूँ मित्त-बंधुयं । वैरग्ग-मग्ग- लग्गो पव्वलं कुणसु भाउत्तो ॥ जो चंदणेण बाहं आलिंपइ वासिणा य तच्छेइ । संधुणइ जो य दिइ तत्थ तुम होसु समभावो ॥ 6 कुणसु दयं जीवाण होसु य मा गिओ सहावेण । मा होसु सढो मुत्तिं चिंतेसु य ताव अणुदियहं ॥ कुणसु सर्व जेण तु करी तासि भव-सव- गिब दोसु य संजम-जमिओ पेण ण अपि ॥ मा अलि भगस परिहर सर्व पि जीव-वह-जगये वहसु सुई पायविचिगो हो । पसु - पंडय महिला - विरहियं ति वसही णिसेवेसु । परिहरसु कहं तह देस-वेस - महिलाण संबद्धं ॥ माय निसीयसु समयं महिलाहिँ आसणेसु सयगेसु । मा तुंग-पओहर-गुरु-मियंब-बिंब ति णिज्झासु ॥ मा मिहुणं रममाणं णिज्झायसु कुड्डु ववहियं जइ वि । इय हसियं इय रमियं तीय स मा य चित्रेसु ॥ मा भुजसु अइ माप कुणाहारे मा व करेसु वि कामाहंकार-जण च ॥ इय दस-चिहं तु धम्मं णव चैव व वंभ-गुत्ति-नॅच जइ साथ करेसि तुमं तेण पाविहिसि ॥ जत्थ ण जर ण म ण वाहिणो णेय माणसं दुक्खं । सासप्रसिव-सुद-सोक्खं अइरा मोक्खं पि पाविहिसि ॥' 15 तओ भणियं च मोहदत्तेण । भगवं जइ अहं जोग्गो, ता देसु मह पव्वजं । भणियं च भगवया 'जोग्गो तुमं पव्वज्जाए, किंतु अहं पश्यामिति । तेण भणि 'भगवे, किं कर्म त भणियं च भगवा 'मर्द चारण-समगो, ण महं गच्छ परिग्गहो । तेण भणियं 'भगवं केरिसो चारण-समणो होइ' । भणियं च भगवया । 'भदमुह, जे विजाहरा संजाय बेरग्गा 18 समण-धम्मं पविनंति ते रायगंगण-चारिणो पुण्य-सिद्ध-विजा देव होति च पहिलो सेतुजे महागिरिवरे सिद्ध 18 वंदना- णिमित्तं । तत्थ गयणयलेण वच्चमाणस्स कहं पि अहो उवओगो जाओ। दिट्टो य भए एस पुरिसो तए घाइतो । णिरुवियं च मए अवहिणा जहा को विएस इमस्स होइ नि जाव इह भने चैव जण भए लिये 'अहो कहूं, जेण एसो वि पुरिसो जणवमिण मारे पुरनो थिय एस माइ भइणी मोहमो समणो हि मणिं पिच्छिल ॥ इमे च तस्स वाइओ ए एस चिंतियं च मए एकमका इयं पि कु ताव संबोि 24 भव्यो य एस धोपासेस- किंचि-कम्मो जं पुण इमं से चेड़िये किं कुप वरालो । अवि य गिविण्ण- भव-समुरा चरम सरीरा व होति तिव्यवरा कम्मेण ते असा गिम्मे होत सूट-मगा ॥ चिंतिऊण अवइण्णो संबोहिओ य तुमं भए' ति । भणियं च मोहदत्ते 'भगवं करूं पुण पव्वज्जा मए पावियव्य'त्ति । भगवया भणियं 'वच, कोसंबी दखिने पासे राहूणो पुरंदरदतस्स्स उजायेसुदासमेत सत्तमी समवसरिये में धम्मद णाम भावरि देखिदिसि तत्थ सो सर्व श्रेय णाऊ तुम्ही पावसति भणमानो समुहम कुवलय-दल-सामलं गयगयलं विज्जाहर- मुणिवरो त्ति । तओ भो भो पुरंदरदत्त महाराय, एसो तं चैव वयं मुनिणो 30 गेहिऊण च परावाणा इहागोति इमं च सबल बुलाऊण भगिष मोहण 'भगवे, 3 एवमेयं, ण एत्थ तण मेत्तं पि अलियं, ता देसु मे पव्वज्ज' ति । भगवया वि णाऊण उवसंत मोहोति पञ्चाविओ वग्घदत्तोति ॥ ॥ 1 21 1 / TAAAAA वर पाने ।' Jain Education International [8 १५३ For Private & Personal Use Only 1 12 15 1 ) किं कटुं for विक, J चेय, P लाए for लोए, P चेत्र कथं for चेय सयं- 2 ) P for साहय. 4 P ते उगं for आउत्तो. 5 ) P बाहुं अणुलिप, व for 8 ) Pभव for भग, P जगणं, " 9 ) गटब विरहितं ति राईए सन्निवेसेसु । P संबंधं ॥ 10 ) Pच्छी for विसीय, र पहरा 11 ) P कुटुबवहियं, "तीयं. 12 ) आहारो, P विभूसं, P जणसं च. 13 14) repeata जय for अरा 15) P को 16 ) Pom. भगवं. 17 ) P भद्दमुह, P पेरग्ग. 18) गयणयले, Padds मज्झ before वच्चमाणस्स, Jom. अहो, Jom. 21) एरिसो for एसो, om. वि. 22) Jaf4 तए. for तओ, P भवगवं, P जोणा for जोग्गो, Pom. मह, P जोगो. सिद्धवेज्जा, पत्थओ P सेतुष्भे for सेत्तुंजे. 19 ) 20 > Pom. वि, Pinter. इमरस ad एस, om. तओ. हिइ P च्छिति 23 ) P सो for एसो, P तेज for श्रेण. 24 ) वगओ ।. 25 ) वित्थिष्ण-, P वरसरीरय. 26) Jom. च, P पज्जावियव्वज्जा for पव्वज्जा, Pom. ए. (27) Jom. भगवया भणियं, दक्खिणेण, P पुरंदत्तस्स, Pom. चेत्त. 28) P तुच्छ for तत्थ, Jom, त्तनं निसामिऊण तस्स राइणो पव्वावइस्स ति 29 ) चेय. 30 Jadis एस before मं, 3 मोहयतेण 31 ) एवं इमं for एवमेयं, ए तिनभेतं, P ताव for ता. 21 24 www.jainelibrary.org
SR No.002777
Book TitleKuvalayamala Part 1
Original Sutra AuthorUdyotansuri
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages322
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy