________________
उज्जोयणसूरिविरइया 1 होहिइ त्ति । एत्यंतरम्भि गभस्स पवमो मासो अइकतो, अट्ठ य राईदिणाई । णवम-राई-पढम-जामे तम्मि य समए वट्टमाणे । वियसिय णियंत्रेण, वियणाइयं णाहि-मंडलेण, सूलाइयं पोट्टेणं, थंभियं ऊरु-जुयलेण, चलियं अंगेहिं, उच्छलियं हियएण, ३ मउलियं अच्छीहिं, सब्वहा आसण्ण-पसव-चिंधाई वहिउँ पयत्ताई। तओ तम्मि महाभीमे वर्णतरे राईए असरणा अंचवला: भीया विसण्णा परिचत्त-जीवियासा जहा-भविथब्ब-दिण्ण-माणसा किमेयं ति पढम-पसूया कह वि कम्म-धम्म-संजोएण दर त्ति लीव-रूव-जुवलयं पसूया । पच्छा जाव पेच्छइ ता एका दारिया, दुइजो दारो त्ति । तं च पेच्छिण हरिस6 विसाय-विणडिजंत-हियवया पलविङ पयत्ता ।
'पुत्त तुमं गब्भ-गओ तेण विवण्णा ण एत्थ वण चासे । अणयह अबला-बालय अबला अबला फुई होइ ।
पुत्त तुम मह णाहो से सरणसं गई तुमं बंधू । दइएण विमुक्काए माया पिइ-विप्पउत्ताए । 9 होइ कुमारीऍ पिथा गाहो वह जोव्वणम्मि भत्तारो । थेरत्तणम्मि पुत्तो णथि अणाहा फुडं महिला ॥
ताव पिउम्मि सिहो जा दइओ गेय होइ महिलाण । संपिडियं पियाओ वि जाए पुत्तम्मि संचरइ ॥' । एवं च जाव पलवइ ताव करयरेंति वायसा, मूयलिजंति घूया, चिलिचिलेंति सउणया, बुक्करेंलि वाणरा, विरवंति रोहा 12 सिया, वियलंति तारया, पणस्सए तिमिरं, दीसए अरुणारुणा पुव-दिसा । णियत्तंति णिसियरा, पसरंति पंथिया । एयम्मि12
एरिसे समए चिंतियमणाए । 'किं वा मए करियव्वं संपयं । अहवा ण मए ताव मरियव्वं, पडियरियब्यो एस पुतो, अण्णहा बाल-वज्झा संपज्जइ । कयाइ इमाओ चेय इमस्स दुक्खस्स अंतो हवा त्ति । ता कहिंचि गामे वा गोट्टे वा गंतूगं आसपणे 15 पडियरियव्वं बाल-जुवलय'ति चिंतेमाणीए तोसलि-णामा रायउत्त-णामका मुद्दा सा परिहिया कंठे बालयस्स । बालियाय 15 वि णियय-णामंका । तं च काऊण मियय-उवरिम-धण-वत्थदंतए णिबहो दारयो, दुइय-दिसाए य दारिया। कयं च
उभयवास-पोट्टलयं । तं च काऊण चिंतियमिमीए । 'दे इमम्मि आसण्ण-गिरि-णिज्झरे अत्ताणयं रुहिर-जरु-पूय-वसा-विलित 18 पक्खालिऊण बच्चामि' । चिंतयंती तम्मि चेय पएसे तं वासद्धत-णिब बाल-जुवलयं णिक्खिविऊण उवगया णिज्झरणं । 18
११४८) एत्यंतरम्मि वग्घी णव-पसूया मणम्मि भममाणी छाउब्वाया पत्ता मासत्थं डिंभ-रूवाणं राई-भमण-विउला पसूय-रुहिरोह-गंध-गय-चित्ता। वासोभयंत-बड़े गहियं तं बाल जुवलयं तीए । सा य घेत्तण तं ललमाणोभय-पोट्टलं 21 जहागयं पडिगया। वच्चंतीय य तीए वणंतराले उज्जयाण-पाडलिउत्ताणं अंतराले महामग्गो, तं च लंघयंतीए कहं पिसिढिल-4
गंठि-बंधण-बद्धो उक्खुडिओ सो दारिया-पोहलो । णिवडिया मग्गम्मि सा दारिया । ण य तीए वग्घियाए सुय-सिणेहणिन्भर-हिययाए जाणिया गलिय त्ति । अइगया सा । तेण य मग्गेण समागओ राइणो जयवम्मस्स संतिओ दूओ । तेण 24 सा दिट्ठा मग्गवडिया, गहिया य सा दारिया । घेत्तण य णियय-भारियाए समप्पिया । तीए वि जाय-सुय-सिगेह-भर-गिब्भरं ५
परिवालि पयत्ता । कपेण य पत्ता सा पाडलिउत्तं । कयं च णाम से वणदत्त त्ति । संवटिउं पयत्ता। इओ य सा वग्धी थोवंतरं संपत्ता णियय-गुहा, पारद्वि-णिग्गएणं दिट्ठा राइणो जयवम्मस्स संतिएण रायउत्त-सबरसीहेण । तेणावि दंसणाणतरं 27 वग्यो त्ति काऊण गुरु-सेल्ल-पहर-विहुरा णिहया, धरणिवढे दिट्ट च तं पाहलयं । सिविलियं रायउत्तेण, दिवो य तत्थ । ।
कोमल-मुणाल-देहो रत्तुप्पल-सरिस-हत्थ-कम-जुयलो । इंदीवर-वर-णयणो अह बालो तेण सो दिवो ॥ तं च दट्टण हरिस-णिभर-माणसेण गहिओ। घेत्तूण य उवगओ धरं । भणिय च तेण । 'पिए, एसो मए पाविओ तुह पुत्तो' 30त्ति समपिओ, तीर गहिओ । कयं च वद्धावणयं 'पच्छण्ण-गब्भा देवी पसूय' ति । दुवालसमे दियहे णाम पि से विरइयं 30
गुण-णिप्फण्णं वग्घदत्तो त्ति । सो वि तेण बालएण समयं सबरसीहो पाडलिउत्तं पतो। तत्थ य सरिस-रायउत्तेहिं समं कीलतस्स मोह-पउरस्स से कयं णाम तेहिं मोहदत्तो त्ति । एवं च मोहदत्त-कयाभिहाणो संवडिउं पयत्तो।
1) J राई दिणाई, P राईदिणा । नवमणई दिणे नवमराईपढमे. 2) विदणायं नाभी मंडलेणं, बलियं for चलियं, J उच्चलियं. 3) पसवण for पसव, I व (च?) before पट्टिउं, P असरणे अवला. 4) कहिं पि for कह वि, Pom. कम्म. 5) Pत्ति लीजवलयपसूया, J om. पच्छा, P adds पेच्छति before जाब, P om. पेच्छद ता. 6) विनडिजंतीडिया विया पलविउ पयत्ती. 7) P गभगवो, P विविन्नाग, अबला for बालय अचला for अबला अबला. 8) गयं for गई, P घिय for पिड, J विप्पमुकाए । 9) Pथेरत्तणमि पु and repeats महनाहोतंसरणं etc. to जोवन भता. 10) ता पिउमित्तसिणेहो जो,J विज्जाए P वि जाउ, 11) P पलवई, P करयतंति, धूयया, " बुकारेंति. 12)।' बियरंति for वियति, P दीरुए for दीसए, P adds णियधो after पुत्वदिसा ।, P om. णियत्तं ति जिनियस etc. to गरियब्वं पटियरियवो. 14) P बालबज्झा संपति, P चेय for चेय, P गोहे for गोटे, P आसपणे परिवालियब्वं. 15) तोसणिो राय उत्तरस नायंका. J बालिया वि. 16) Pom. गियय after काऊण, P उवरि for उवरिम. Jom, घण. ॥ तेण for "त. बद्धो for णिबद्धो, Jom. य, P on. च. 17) P उमवास,J नितियं इमीप, " जर for जरु. 18) चेव, पासबार, बालय जवलयंमि णि, P ओउवगया. 19) P छाउद्धाया, P राईभममाणं विलोयापसूय. 20) रुहिरोगंध, वंध for व 21) P पडिदया। तीए वर्णतवणंतराले उज्जयणीपाडलिपुत्ताणं, P repents महा, Jच संघयंतीए, Pचि forf. 22)Jणिवडिओ, Pतीय वग्घीय. 23) J -हियाए, P om. य, P जयधम्मस्स. 24) P om. य in both the places, Jतीय fo" तीए, P om. -भर शिव्मरं परिवालिउं etc. to पारद्धिजिग्गएण. 26) गिट्ठिा for ट्ठिा , P सबलसीलेण 1. 27)। दिद्रिय for दिदच,J सिढिलयं. 28) P बाहो for मुणालदेहो, J सयलचलण for सरिसहत्य, कय for काग. 29) "हसिfor हरिस, द स for एसो. 30)P समयंपिओ, P om. च. 31) P सबरसीलो पाटलिपुत्तं, 'om. य, P रायत्तिहिं. 32) Jom. तेहिं, J adds एवं च मोड्दत्तो ति ।। before एवं च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org