SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आयुस्त्वं न्यन्तु तुष्टिं विदधतु विविधाश्चापदः घ्नन्तु विघ्नान् । कुर्वंश्चारोग्यमुर्वी वलय-विलसितां कीर्तिवल्ली सृजन्तु। धर्मं संवर्धयन्तु श्रियमभिरामामनपायां........चेष्टिकामान् । कैवल्यश्री कटाक्षानपि जिनचरणा सज्जयन्तं........सावः । । संवत् 1493 शाके 1368 वर्षे वैशाख वदी 5 गुरौ दिने मूलनक्षत्रे श्रीमूलसंघे बलात्कारगणे सरस्वतीगच्छे कुन्दकुन्दाचार्यान्वये भट्टारकः श्रीप्रभाचन्द्रदेवः तच्छिप्यः वादवादीन्द्रभट्टारक श्रीपद्मनन्दिदेवः तच्छिष्यः श्रीदेवेन्द्रकीर्तिदेवस्तस्योदारपादान्वये अष्टशाखे आहारदान दानेश्वरः श्रीसिंघई लक्ष्मणः तस्य भार्या अक्षयश्रीः तस्याः कुक्ष्यावुत्पन्नः सिंघईअर्जुनस्तस्य भार्या क्षेमा त (त्र) तः जातः खेमराजः तत्भार्या खियुसिणि संघाधिपतिरर्जुनस्तत्पुत्रः संघाधिपतिः सिंघईजुगराजः तस्य भार्यां गुणश्रीः सुबान्धववंद्यस्तत्पुत्रभार्या पद्मश्रीः तत्पुत्रः बंवबं रामदेवः तत्भार्या कालश्रीः तत्पुत्रः सिंघई चतुर्थवतः तत्भार्यां रव्युश्रीः रव्युराजः तस्य पुत्रः म्युराजश्च म्युश्रीः तस्य भार्या सघनपतिः तत्पुत्रः भ्राता वेनुः श्री शान्तिनाथ चैत्यालये सकलकलाप्रवीणः पद्मस्तस्य भार्या पूर्णश्रीः तस्याः पुत्रः पण्डितनयनसिंहस्तेन प्रतिष्ठितं संघाधिपतिः सिंघई जुगराजः तेन कर्मक्षयनिमित्तेनेदंकारितं नित्यं प्रणमन्ति। सूत्रधारः जैनसिपुत्रककर्मचन्द्रः सघनपतिः तत्पुत्रः जिनः तस्य पुत्रसंघपेन सासा सूत्रधारः । येन कृतमिदं नित्यं प्रणमन्तीति। अभिलेख क्रमांक छह (विक्रम संवत् 1693, मन्दिर संख्या सात में चरणपादुकाओं पर उत्कीर्ण) ॐ नमः सिद्धेभ्यः गुरुपूज्यपाद........ज्ञानदर्शनचारित्र मोक्षमार्ग-श्रीललितकीर्ति भट्टारक-वध देवलोवन शान्तिनाथ संवत् 1693 फाल्गुन सुदी 8 विक्रमादित्य साके सालवाहन तस्यां नगरी वर्तते महाराजाधिराजदेवीसिंह तस्य पद्मिनी सुजानकुमारी दुहिता राणितं कुरिग दीक्षिते ललितकीर्ते संवत् 1695 पौष सुदी 2 वर्तमान दिनधरी दीक्षा 6 ।। मोक्षप्राप्ते श्रीसागरे देशजातिदेशकरनाटकी अठारा लिखा गोलापूरव गोपालगढ़। 290 :: देवगढ़ की जैन कला : एक सांस्कृतिक अध्ययन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002774
Book TitleDevgadh ki Jain Kala
Original Sutra AuthorN/A
AuthorBhagchandra Jain Bhaskar
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Art
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy