SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ एवं तु सुकयतवएवं ते कप्पदुमा एवं ते देवगणा एवं ते देववरा एवं थोऊण जिणं एवं दुगुणा दुगुणा "" " एवं पत्तविसेसं एवं पि आणिकरणं एवं पुव्वदिसाए एवं पूएऊ एवं महाघराणं एवं महारहाणं एवं मेलविदे पुण एवं रूववईओ एवं वेदड्ढे य एवं सत्त विकच्छा एवं सोमणसवणे एवं होदित्ति पुणो एवं होंति त्तितदो एसा दुरियसंखा एसा विभंगसरिया एसेव लोयपालाण एसो कमो दुजा ओगाढूणविखंभं श्रगाढो वज्जमओ ककुदखुर सिंगलंगुलकक्केयणमणिणिम्मियकच्छपमारणं विरलिय कच्छाए कच्छाए कच्छाखंडाण तहा कच्छाणं पुत्रवे कच्छाविजयस्स जहा कडकडिसुत्तकुंडल Jain Education International श्रो ११ २ ४ ११ પ્ ३ ११ २ १२ ५ પ્ ३ ४ १२ ४ २ ४ ४ १२ १३ ११ ४ १२ ६ ४ ३ ४ ४ ४ ७ 66 ८ १३ जंबूदीवपत्ती ३०२ | कडिसिरविसुद्ध सेसं १३७ 39 २८१ | कडिसिरविसे सश्रद्धहि ३२४ | कडित्तकडयकंठा ११६ 99 Xxx mm १०५ कयमयचारुदंडा कयमयवेदिविहा २७८ १५२ कयमयवेदिविहो ८१ २२ ५७ ११८ १३७ १८१ ५.३ कणयादवत्तचामरकण्णकुमारी ण घरा २६७ करणारयणेहि तहा ७४ कणाविवाहमादिं २४२ | कप्पतरुजणियबहुविह १२५ कप्पतरुधवलछत्ता ६२ कप्पतरुसंकुलाणि कप्पूरणियररुक्खा १४४ कप्पूरेणियररुक्खो ७६ ५.० २५० ४६ कप्पूरागरुचंद कप्पूरागरुविहं कप्पे असंखे कब्बडणामाणि तहा कब्बड मडंबणिवहो " "" " करण्यमया पासादा 35 "" 33 "" For Private & Personal Use Only "" 55 कमलाभवेदिणिवहो " १०८ कमलुप्पलसं करणा कमलेसु तेसु भवणा १७८ | कमलोयरवाभा २०४ कम्मघराबद्दल कक्खड - २०६ कम्मोदएण जीवा ७३ | करवालकोंत कप्पर२ | करिसीहवसहृदप्पल७१ कलमबहुपोसवल्लिय१२५ कल्हारकमलकंदल ४ ४ ४ - ११ १३ ४ ४ 6 ू १० ४ २ ६ ३ ४ ५ ε Www rut or ১০ g m ১o wor ८ ε ६ २ ४ ४ ३२ १३५ ३६ ६७ १३३ ११६ ३० १०० १२० ५६ ६० ६३ १७६ १०७ १४५ ७७ २६ 3 ४६ १३ ४५ १६ १८६ २०५ ૫ १३४ १०३ ७१ ६६ ३३ ६८ ३० ७६ ६० २३८ ६५ ३६ www.jainelibrary.org
SR No.002773
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra
Original Sutra AuthorN/A
AuthorA N Upadhye, Hiralal Jain
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year2004
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Mathematics, & agam_jambudwipapragnapti
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy