SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रेणिक पुराणम् ३७ से भरे हुए घड़े को देखा तो श्रेणिक को अत्यंत बुद्धिमान समझकर चिन्ता से व्याकुल हो गये और मन में विचार करने लगे कि अवश्य यह श्रेणिक ही राज्य का भोगनेवाला होगा, किन्तु मैंने जो यह वचन दे दिया है कि राज्य चलाती कुमार को ही दिया जायेगा, न जाने इस वचन की क्या गति होगी?॥३१-३६।। एकदा तेन सर्वे ते भोजनार्थं च स्वगृहे । आकारिता महीप्रीत्या राजकार्यपरीक्षया ॥ ४० ॥ भोजनार्थं निविष्टेषु तेषु सर्वेषु सादरं । अमत्राणि शुभान्येव मुक्तानि स्वर्णजानि च ॥ ४१ ॥ तेभ्यश्च खज्जकव्यूहामोदकालायनश्रियः । पायसं शर्करापूर्ण मंड़का घृतमंड़काः ॥ ४२ ॥ मुद्गचूर्णानि रम्याणि वरं घृतवरं तथा । वरं दधिवरं सारं नानापक्वान्नराशयः ॥ ४३ ।। पूयव्यूहाः सछिद्राणि माषान्नानि मनोहरं । सुगंधमाज्यवं दं च नानाव्यंजन राशयः ॥४४॥ ओदनं द्विदलैः पूर्ण तक्रोत्थव्यंजनान्वितं । करंबं लवणैराढ्यं पिच्छलादिदधीद्वतं ॥ ४५ ॥ सर्वं भक्तं च ते जिह्वालां पद्यवशगैः पुनः । भुज्यते यावदानंदं भोजनं स्वादुद्धितं ॥ ४६॥ तावद्भपाज्ञया मुक्ताः कुक्कुराः बद्धमंडलाः । तत्रागता महाक्रू रा: प्रेरिता राजसेवकः ।। ४७ ॥ दृष्ट्वा तद्भोजन सारं सुगंधीकृतदिक्चयं । ते दधावुर्यमाकाराः प्राणिनां भीतिदायकाः ॥४८॥ तेषां भोजनपात्राणि तदा तैः परिवविरे। बद्धकर्महा रैर्भासमानर्भयावहैः ॥४६॥ भाजनावेष्टनं दृष्ट्वा चकिताः सूनवोऽखिलाः । पलायनं व्यधुः सर्वे भयावेषित विग्रहाः ॥ ५० ॥ मुक्तभोजनसंपात्रा गताः सर्वे निजं गृहं । विदीर्णास्या दृष्टपूर्वभयाास्य कृतः स्वयं ॥५१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy