SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रेणिक पुराणम् Jain Education International स्वपुष्पं दर्शयत्येव कुलीना सुपयोधरा । मधुपश्चुंब्यमाना च वल्ली वेश्याते सदा ॥ ७४ ॥ पानीये बालिशैर्नूनं धरास्थे प्रतिबिंबितं । दृश्यते च शुभाकारं धरायां संगतं नभः ॥ ७५ ॥ दूरस्थैर्दूरतो नूनं नरैविज्ञानपारगैः । ईक्ष्यते च शुभाकारं धरायां संगतं नभः ।। ७६ । सुनेत्रे च शुभाकारे प्रियवादिनि मानिनि । त्वद्गर्भे पुण्यवान् कोऽपि समस्ति नयनप्रिये ॥ ७७ ॥ बिंदुरहितं वचनं गुरुराजस्य ये कुर्वति नराः सदा । दुःखं ते यांति किं साधु पक्षपातसमुद्यताः ॥ ७८ ॥ "वंचनपदाद्विदुच्युतकं" निर्गत्य कालमखिलं जिननाथमातु, रेवं सुरेश्वर वधूर्विविधां च सेवां । चक्रे सु कालकथया वर तीर्थ चक्रि, विष्णुप्रविष्णु बलदेव कथां तथा च ॥ ७६ ॥ दालस्यतंद्रारुचिदेहगेहे, भ्रङ्गस्त्रिवल्या जठरे न चाभू तस्या मुखे पांडुरता न चाभूद् गुणप्रभावाच्छयने सुखं न ॥ ८० ॥ मासेऽथ पूर्णे नवमे सुयोगे, सुवासरे चंद्रबले सुलग्ने । नक्षत्रयोगे नरनाथ पत्नी, सविष्यते सत्तनुजं शुभांगं ॥ ८१ ॥ आशास्तदा निर्मलतां गतां पराः, विष्णोः पदं पांशुविवर्जितं शुभम् । क्षोणी त्रुणैरोमचिता प्रमोदतो, मार्गाः सुरम्या नगरं शुभावहं ॥ ८२ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy