SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रेणिक पुराणम् २७१ रहा। नौले की मृत्यु से उसकी आँखों से आँसुओं की झड़ी लग गई और माथा धुनने लगी। जिनदत्त ! कहो उस ब्राह्मगी का वह अवि वारित कार्य योग्य था या अयोग्य? मेरे ऐसे वचन सुन जिनदत्त ने कहा ॥२७३-२६४॥ अबीभणत्तदा श्रेष्ठी नोचितं सोचितं प्रभो। आख्यानकं प्रवक्ष्यामि वृद्धाख्यानप्रसिद्धितः ॥२६॥ काशीदेशे शुभावेशे वाराणस्यां पुरि प्रभो । सोमशर्माभिधो विप्रः सोमा तस्यास्तिभामिनी ॥२६६।। छद्मना निज भर्तारं वंचयंती विशेषतः ।। पतिव्रतत्वमारीच्च तन्वती पापपंडिता ॥२६७।। विश्वासयति भर्तारं सा शुभाचरणः सदा । कटाक्षाक्षेपमात्रेण रंजयंती सुलोचना ॥२६८।। गते भर्तरि सद्ग्रामे तया गोपालकैः सह । यभनं कारितं पापात्पंचाक्षप्रीतिकारणम् ॥२६६॥ आगते सति सद्ग्रामे तेन दृष्टया तदीक्षित । विरज्य वेणुयष्टौ च स्वर्णं निक्षिप्य वाडवः ।।३००॥ गृहान्निर्गत्य यात्रार्थं चचाल दृढयष्टिकः । वटुकस्तं प्रणम्याशु मिलित्वा शिष्यतां गतः ॥३०॥ सवित्तां तां परिज्ञाय चचाल वाडवैः सम । एकदा तौ सुषुपतुः कुंभकार गृहे निशि ॥३०२।। प्रातः प्रागत्य सन्मार्ग कियंतं वटुकोऽब्रवीत् । अदत्तं तृणमायातं मूर्द्ध वलग्नं च तद्गृहात् ॥३०३॥ हा हाऽनिष्ट मिदं जातं परतृणसमाश्रयात् । तदेनोऽहं कथं विप्र तितिक्षे क्षिप्तमानसः ॥३०४॥ यस्मादागतमेतद्धि तत्र मुंचामि निश्चितं । इत्युदीर्य सरंध्रेण व्यावृतो विप्रवंचकः ॥३०५।। एकस्मिन् पत्तने विप्रो बुभुजे जेमनं गृहे । ज्ञेयं वटुकसंभुक्त्यै रक्षयत्वरभोजनं ॥३०६।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy