SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः संसिद्धार्थाः प्रशस्तार्थसन्मुख्यत्वमुपागताः । रत्नत्रयावलिप्ता नः प्रीणंतु शुभसाधवः ॥ १ ॥ कृतकृत्य समस्त कर्मों से रहित होने के कारण परम पूजनीय सम्यग्दर्शनादि तीनों रत्नत्रय से भूषित श्रीसिद्ध भगवान हमारी रक्षा करें॥१॥ अथ सा तद्गृहाचारमेकदा वृषवजितम् । हिंस्यहिंसक भावाद्यं जन्यरक्षणवर्जितम् ॥ २ ॥ कुदेवभक्तिसंरूढं समूढं समदाष्टकम् । जठराग्निकृतावेशं वीक्ष्येति हृद्यचिंतयत् ।। ३ ।। वंचिता नूनमभयः प्रतारणपरायणः । वचोभिर्जिनश्रेयस्कं प्रदाहं विमानसा ।। ४ ।। जिनस्य सुकृतं यत्र समस्ति तद्गृहं मतम् ।। अन्यथा नीड़प्रख्यंतत् त्रिवर्गफलवर्जनात् ॥ ५ ॥ विभवेन किमत्राहोऽशभोदर्कदायिना । भोगेन भोगितुल्येन किं साध्यं धर्मवजिना ॥ ६ ॥ विधनत्वं वरं लोके सवृषस्य च देहिनः । न चक्रवत्तिता रम्या वृषत्यक्ताऽशुभावहा ।। ७ ।। विधवत्वं वरं मन्ये भ; मिथ्यात्वचेतसा। समं न क्षणमेकं च वासो विद्वेषकारिणा ॥ ८ ॥ विंध्यात्वं वनेवास: पतनं च दवानले । कालकूटाशनं नीरनाथे झंपा न पापदा ॥ ६ ॥ अहिवक्त्रे करोत्क्षेपो मरणं रणमंडले । एतत्सर्वं वरं नैवाश्रेयसं जीवितं क्वचित् ॥ १० ॥ भुजंगेन समं केलि शर्मफलदायिका । वृषत्यक्तेन भ; च नानोत्पत्त्यशुभप्रदा ॥ ११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy