SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २७० अमरसेणचरिउ इय महाराय सिरि अमरसेण चरिए । चउवग्ग सुकह-कहामयरसेण संभरिए । सिरि पंडिय माणिक्कविरइए। साधु महणा-सुय चउधरी देवराज णामकिए। सिरि अमरसेण-वइरसेण-स्वर्ग-गमण वण्णणं णाम सत्तमं इमं परिच्छेयं सम्मत्तं ॥ संधि ॥७॥ इति अमरसेण-चरित्तं समाप्तं ॥ छ । ज्ञानवान् ज्ञानदानेन निर्भयोऽभयदानतः । अन्नदानात् सुखी नित्यं, निर्व्याधी भेषजाभवेत् ॥ तैलात् रक्षेत् जलात् रक्षेत शिथिल बन्धनात् । मूर्ख-हस्ते न दातव्यं, एवं वदति पुस्तकम् ।। सुभं भवतु। प्रशस्ति अथ संवत्सरेस्मिन् श्री नृप विक्रमादीत्य-गताब्दः संवत् [ १५७७ ] वर्षे कातिक वदि ५ रवि दिने कुरुजांगल देसे श्री सुवर्णपथ ( सोनीपत ) सुभस्थाने श्री का [ष्ठा ] संघे माथुरान्वये पुष्कर-गणे भट्टारक श्री गुणकोत्तिदेवाः तत्पट्टे भट्टारक श्री यसकोत्तिदेवाः ॥ तत्पट्टे भट्टारक श्री मलयकोत्तिदेवाः तत्पट्टे भट्टारक श्री गुणभद्रसूरिदेवाः तदाम्नाये अग्रवालान्वये गोइलगोत्रे सुवर्णपथि वास्तव्यं जिणपूजा पौरंदरी कृतवान् साधुच्छल्हू तस्य भार्या सोल-तोय-तरंगिणी साध्वी करमचंदही सुधी पुत्र चउ प्रकारि दान........ । साधु वाढू तेन इदं अमरसेण सास्त्रंलि [खा] पितं ज्ञानावरणी कर्मक्षयार्थ । ओम् सुभं भवतु ।। मंगल्यं ददाति ॥छ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002769
Book TitleAmarsenchariu
Original Sutra AuthorN/A
AuthorManikkraj Pandit, Kasturchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1991
Total Pages300
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy