SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ॥ पञ्चमो विमर्शः॥ Ջա नान्ये प्रतिष्ठां जन्मर्दै दशमे षोमशे च ने। अष्टादशे त्रयोविंशे पञ्चविंशे च मन्यते ॥ १४ ॥ अर्थ-केटलाक आचार्यो प्रतिष्ठा करवा लायक प्रतिमा अने प्रतिष्ठा करावनार ए बन्नेना जन्मनक्त्रमा जन्मनक्षत्रनुं ज्ञान न होय तो नामनक्षत्रमा तथा ते जन्मनत्रयी दशमा, सोळमा, अढारमा, त्रेवीशमा अने पचीशमा नक्षत्रमा प्रतिष्ठाने मानता नधी (प्रतिष्ठा करवानी संमति आपता नथी). श्रीहरिनमसूरि तो आ प्रमाणे कहे ."कारावयस्स जम्मण रिकं दस सोलसं तहजारं तेवीस पंचवीसं बिंबपश्चाइ वजिजा ॥१॥" "प्रतिष्ठा करावनारनुं जन्मनक्षत्र तथा ते जन्मनक्षत्रश्री दशमुं, सोळमुं, अढारमुं, त्रेवीशमुं अने पचीशमुं, एटलां नत्रो बिंबनी प्रतिष्ठामा तजवां." ( अर्थात् बिंबनां जन्मादिक नत्रो तजवानां कह्यां नथी.) विशेषमां श्रा नक्षत्रोनी संज्ञा या प्रमाणे जे."जन्माचं दशमं कर्म संघातं पोमशं पुनः। अष्टादशं समुदयं त्रयोविंशं विनाशनम् ॥१॥ मानसं पञ्चविंशं नमिति पभोऽखिलः पुमान् । जातिदेशाभिषेकैश्च नव धिष्ण्यानि नूपतेः ॥ २॥" “पहेलुं नक्षत्र जन्म नामर्नु बे, दशमुं कर्म नामनु, सोळमुं संघात नाम, अढारमुं समुदय नामनु, त्रेवीशमुं विनाश नामर्नु अने पचीशमुं नक्षत्र मानस नामनुं जे. ए प्रमाणे समग्र पुरुष उ नत्रवाळो बे. तथा जातिनक्षत्र, देशनात्र अने अनिषेकनक्षत्रे करीने राजानां नव नत्रो बे.” । जातिनक्षत्रो आ प्रमाणे बे."विप्राणांकृत्तिकापूर्वा३ राज्ञां पुष्यस्तथोत्तराः ३ । सेवकानां धनिष्ठेन्नचित्रामृगशिरांसि च ॥१॥ उग्राणां नानि वायव्यमूलाशिततारकाः। कर्षकाणां मघाः पौष्णमनुराधा विरचितम् ॥२॥ वणिजामश्विनी हस्तोऽन्निजिता (दा)दित्यमेव च । चंमालानां श्रुतिः सार्प यमदेवं दिदैवतम् ॥ ३॥" "ब्राह्मण जातिनां नत्रो कृत्तिका तथा त्रण पूर्वा ने, राजाऊनां पुष्य तथा त्रण उत्तरा ने, सेवक जातिनां धनिष्ठा, ज्येष्ठा, चित्रा अने मृगशिर , उन जातिनां स्वाति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002765
Book TitleArambhsiddhi Lagnashuddhi Dinshuddhi
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Haribhadrasuri, Ratshekharsuri
PublisherShravak Bhimsinh Manek
Publication Year1918
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Jyotish
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy