SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २४ ॥ आरंसिद्धि॥ यघा तुर्ये सितारेन्गुर्वकशनयः स्थिताः । योगेष्वेतेषु ये जातास्तेषां स्याप्राजयोगिता ॥ २३ ॥ अथवा चोथा स्थानमा शुक्र, मंगळ, चंज, गुरु, रवि अने शनि रहेला होय तो आ योगोमां उत्पन्न श्रयेला मनुष्योने राजयोग थाय . __ जन्मचतुर्थे नवने नार्गवरविराहुचन्षनौमेषु । जातो बुधयुक्तेषु च पृथ्वीपालो नवेत्पुरुषः ॥ २४॥ जन्मकुंमळीना चोथा नवनमां बुधनी साथे शुक्र, रवि, राहु, चंग के मंगळ रह्या होय तो ते योगमा उत्पन्न श्रयेलो पुरुष पृथ्वीपाळ (राजा) थाय बे. जन्मचतुर्थे नवने लागवगुरुचन्नौमशनियुक्तः। जातं विदधाति रविः पृथ्वीपालं न सन्देहः ॥ २५॥ जन्मकुंमळीना चोथा जवनमा रविनी साथे शुक्र, गुरु, चंज, मंगळ के शनि रह्यो होय तो ते योग पृथ्वीपाळने करनारो बे. एमां कांई संदेह नथी. . धने व्ययेऽष्टमे षष्ठे सौम्यक्रूरा युता यदि।। यत्लात्स पुरुषो रक्ष ईश्वरः कुलवर्षनः॥१६॥ बीजा, बारमा, आठमा अने बहा स्थानमां जो सौम्य तथा क्रूर ग्रहो साथे रह्या होय तो ते योगमा उत्पन्न श्रयेला पुरुषनुं यत्नथी रक्षण करवू, कारण के ते कुळने वृद्धिपमामनार राजा थाय . तृतीये वैकादशे वा त्रिकोणे वा नवेद्यदि। सप्तमे वा नवेजीवः सुरूपो राजमानितः॥ २७॥ त्रीजा, अगीयारमा, त्रिकोण ( नवमा, पांचमा ) के सातमा स्थानमां गुरु होय तो तेमां उत्पन्न थयेखो पुरुष सारा रूपवाळो अने राजानो मानीतो श्राय . गुरुर्खग्ने धने यूरो व्यये क्रूरो नवेत्पुनः। सप्तमे नवने क्रूरो धनसौनाग्यजातकम् ॥ २० ॥ लग्नमां गुरु, धनमां क्रूर, व्ययमां (बारमामां) क्रूर अने सातमा जवनमां क्रूर ग्रह होय त्यारे ते योग धन अने सौजाग्यने वृद्धि करनारो बे.ा प्रमाणे बीजा ग्रंथमां कहेला कुख एकत्रीश राजयोगो थाय . पूर्णजन ज्योतिषमां बे राजयोगो आ प्रमाणे कह्या जे.यदि सर्वग्रहदृष्टिलग्ने परिपतति दैवतवशेन । तनवति नृपतियोगः कट्याणपरंपराहेतुः ॥ २॥ अन्योन्यस्योच्चराशिस्थौ यदि स्यातां ग्रहौ तदा । राजयोगं जिनाः प्रादुर्दर्शने तु महाफलम् ॥ ३० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002765
Book TitleArambhsiddhi Lagnashuddhi Dinshuddhi
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Haribhadrasuri, Ratshekharsuri
PublisherShravak Bhimsinh Manek
Publication Year1918
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Jyotish
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy