________________
Cart
2901 पराधिकारे त्वयनं यथाऽऽपन्निजाधिकाराच्चयवनं च पापम् । परित्यजेद्वारि अगालितन्तु श्रीब्राह्मणोऽन्तः प्रभुभक्तितन्तुः । पापप्रवृत्तिः खलु गर्हणीया । पापद् घृणा किन्तु न पापिवर्गात् । पापादपेतं विदधीत चित्तं । पापं विमुच्यैव भवेत्पुनीत: स्वर्णं च किट्टिप्रतिपाति हीतः । पितुर्विलब्धाङ् गुलिमूलतातिर्यथेष्टदेशं शिशुक्रोऽपि याति । पीडा ममान्यस्य तथेति । प्रायोऽस्मिन भृतले पुंसो बन्धनं स्त्रीनिबन्धनम् । कल्याणकुम्भ इव भाति सहस्ररश्मिः । बलीयसी सङ्गतिरेव जातेः । भुवने लब्धजनुषः कमलस्येव माद्दशः । क्षणादेव विपत्तिः स्यात्सम्पत्तिमधिगच्छतः । मनस्वी मनसि स्वीये न सहायमपेक्षते ।। मनुष्यता ह्यात्महितानुवृत्तिर्न केवलं स्वस्य सुखे प्रवृत्तिः । मितो हि भूयादगदोऽपि सेव्यः । मुञ्चे दहन्तां परतां समञ्चेत् । मूलोच्छेदं विना वृक्षः पुनर्भवितुमर्हति । मृदङ्गनि:स्वानजिता कलापी । यत्कथा खलु धीराणामपि रोमाञ्चकारिणी । यदभावे यन्न भवितुमेति तत्कारणकं तत्सुकथेति ।। यस्मात् कठिना समस्या । रसायनं काव्यमिदं श्रयामः रसोऽगदः स्रागिव पारदेन । राजा सुनाशीरपुनीतधामा । रात्रौ गोपुरमध्यवर्ति सुलसच्चन्द्र: किरीटायते । रुषेव वर्षा तु कृतप्रयाणा । लता यथा कौतुकसंविधाना । लोकोऽयं सम्प्रदायस्य मोहमङ्गीकरोति यत् । वर्षेव पूर्णोदरिणी रराज ।। वाञ्छा. वन्ध्या सतां न हि । वाणीव याऽऽसीत्परमार्थदात्री । विकीर्यते स्वोदरपूर्तये सटा । विप्रोऽपि चेन्मांसभुगस्ति निन्द्यः सद्वृतभावद् वृषलोऽपि वन्द्य विभूषणत्वेन चतुष्पथस्य हिमे बभावाऽऽत्मपदैकशस्यः । विभेति मरणाद्दीनो न दीनोऽथामृतस्थितिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org