________________
15
21 23
परमारान्वयोत्थस्य परस्परद्वेषमयी प्रवृत्तिः पराधिकारे त्वयनं यथाऽऽप परार्थनिष्ठामपि भावयन्ती परागनीरोद्भरितप्रसूनपरित्यजेद्वारि अगालितं तु परितः प्रचलज्जलच्छला-7 परिस्फुरत्तारकता ययाऽऽपि परिस्फुटनोटिपुटै विडिम्भैः परिस्फुरत्षष्ठिशरद् धराऽसौ परोऽपकारेऽन्यजनस्य सर्वः पर्वत इव हरिपीठे फलस्याशनं चाननकाङ्गिप्रहारः पले वा दले वास्तु कोऽसौ पल्लबराट् काडुवेदी पल्लवाधिपतेः पुत्री पशूनां पक्षिणां यद्वत् पात्रोपसन्तर्पणपूर्वभोजी पादै:खरैः पूर्णदिनं जगुः पापं विमुच्ज्यैव भवेत्पुनीत: पावानगरोपवने पार्श्वप्रभोः सन्निधये सदा वः पार्श्वस्थसंगमवशेन पितापि तावदावाञ्छीत् पिता पुत्रश्चायं भवति गृहिण : पिबन्तीक्ष्वादयो वारि पीडा ममान्यस्य तथेति जन्तु पुनः प्रवब्राज स लोकधाता पुत्रप्रेमोद्भवं मोहं पुनरेत्य च कुण्डिनं पुरापुरतो वह्निः पृष्ठे भानुः पुरापि श्रूयते पुत्री पुरुदितं नाम पुनः प्रसाद्यापुनरिन्द्रादयो
1264ररररररररररररररर 52 पुरोदकं यद्विषदोद्व त्वात् 36. पुष्पाणि भूयो ववृषुर्नभस्तः
पूर्वक्षणे चौरतयाऽतिनिन्द्यः 44 पूर्वं विनिर्माय विधुं विशेष
पृथ्वीनाथः पृथुलकथनां पृदाकुदाङ्कितचन्दनाक्तैः पौत्रोऽहमेतस्य तदग्रगामी प्रकम्पिता: कीशकुलोद्भवा प्रगे ददौ दर्पणमादरेण प्रजासु आजीवनिकाभ्युपाय प्रततानुसृतात्मगात्रकैप्रततावलिसन्ततिस्थिति
प्रत्युवाच वचस्ताचो 43
प्रत्येकसाधारणभेदभिन्नं .. 35
प्रत्येति लोको विटपोक्तिसाराप्रत्येयशोकाभिधयाथ प्रद्युम्नवृत्ते गदितं भवित्रः प्रद्योतन उज्जयिन्याः प्रभुराह निशम्येदं प्रभोः प्रभामण्डलमत्युदात्तं प्रभोरभूत्सम्प्रति दिव्यबोधः प्रमादतोऽसुव्यपरोपणं
प्रयात्यरातिश्च रविर्हिमस्य 46 प्रवर्धते चेत्पयसाऽऽत्मशक्ति
प्रवालता मूध्यरे करे च प्रविवेश च मातुरालयं प्रसादयितुमित्येतां प्राग्धातकीये सरसे विदेहे प्राग्रूपमुज्झित्य समेत्य पूर्वप्रापाथ ताद्दगनुबन्धनिबद्धप्रायोऽस्मिन्भूतले पुंसो प्रासादशृङ्गाग्रनिवासिनीनां प्रास्कायिकोऽङ्गान्तरितं यथेति
208
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org