SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ “सुखे दुःखे भवे मोक्षे, यदौदासीन्यमीशिषे । तदा वैराग्यमेवेति, कुत्र नाऽसि विरागवान् ।। " "यदा मरुन्नरेन्द्र-श्री-स्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम विरक्तत्वं तदाऽपि ते ।। " "न मोहजन्यां करुणामपीश ! समाधिमाध्यस्थ्ययुगाश्रितोऽसि " इति भावः । 1 तथा, मोहपरीषहाः = देहधनदारादिषु ममत्वस्याभावः तथा क्षुधादयो द्वाविंशतिविधाः परीषहाः येन हकारस्वरूपेशानार्हतेन । हताः = विनष्टाः । मोहस्य त्यागः परीषहस्य सहनं च विनाशस्तयोरिति बोध्यम् । तथा, कर्मारिण= शुभाशुभानि सर्वाणि । हतानि विनष्टानि । यदुक्त माह "अनन्तकालप्रचितमनन्तमपि सर्वथा । त्वत्तो नाऽन्यः कर्मकक्षमुन्मूलयति मूलतः ॥” तेन = एतादृशोत्कृष्टत्वेन । हकारः = अर्हत् पदघटको हकाररूपो वर्णः । प्रोच्यते = कीर्त्यते । श्रर्हत् पदघटको हकारोऽर्हतो राग-द्व ेष- मोह- परीषहकर्महननं लक्षयति । नान्यो देव ईदृश इति ।। ४२ ।। पद्यानुवाद - } जिसने सदा विनाश किया निज राग और द्वेष को तथा नष्ट किया मोह को और सहा परीषहों को । Jain Education International श्रीमहादेवस्तोत्रम् - १२४ For Private & Personal Use Only www.jainelibrary.org
SR No.002760
Book TitleMahadev Stotram
Original Sutra AuthorHemchandracharya
AuthorSushilmuni
PublisherSushilsuri Jain Gyanmandiram Sirohi
Publication Year1985
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy