SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ तास्वहे तास्महे (१५) भविष्यन्ती - स्यति स्यतस् स्यन्ति स्यसि स्यथस् , , स्यथ स्यामि स्यावस् स्यामस्; स्यते येते स्यन्ते, स्यसे येथे स्यध्वे स्स्याव स्यामहे (१६) क्रियातिपत्तिः - स्यत् स्यताम् स्यन् स्यस् , स्यतम् स्यत, स्यम् स्याव स्याम ; स्यत स्येताम् स्यन्त स्यथास् स्येथाम् स्यध्वम् स् स्यावहि " स्यामहि , तृतीयाध्याये तृतीयः पादः (१७) त्रीणि त्रीण्यन्ययुष्मदस्मदि (१८) एक - द्वि- बहुषु (१९) नवाऽऽद्यानि शतृ-कसू च परस्मैपदम् (२०) पराणि काना - sऽनशौ चाऽऽत्मनेपदम् (२१) तत् साप्या - नाप्यात् कर्म-भावे, कृत्य-क्तखलर्थाश्च (२२) इङितः कर्त्तरि Jain Education International (२३) क्रियाव्यतिहारेऽगतिहिंसा - शब्दार्थ - हसो ह वहश्वाऽनन्योन्यार्थे (२४) निविश: (२५) उपसर्गादस्योहो वा (२६) उत् स्वराद् युजेरयज्ञतत्पात्रे (२७) परि-व्यवात् क्रियः (२८) परा-वेर्जे: (२९) समः क्ष्णोः (३०) अपस्किर: (३१) उदश्वरः साप्यात् (३२) समस्तृतीयया (३३) क्रीडोऽकूजने (३४) अन्वाङ्- परेः (३५) शप उपलम्भने ( ३६ ) आशिषि नाथ: (३७) भुनजोऽत्राणे (३८) हगो गतताच्छील्ये (३९) पूजा - ऽऽचार्यकभृत्युत्क्षेप-ज्ञान-विगणन - व्यये नियः (४०) कर्तृस्थामूर्त्ताऽऽप्यात् (४१) शदेः शिति ३१ - For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy