________________
तास्वहे तास्महे
(१५) भविष्यन्ती - स्यति स्यतस्
स्यन्ति स्यसि स्यथस्
,
,
स्यथ स्यामि स्यावस् स्यामस्; स्यते येते स्यन्ते, स्यसे येथे स्यध्वे
स्स्याव स्यामहे
(१६) क्रियातिपत्तिः - स्यत्
स्यताम् स्यन् स्यस्
,
स्यतम् स्यत, स्यम् स्याव स्याम ; स्यत स्येताम् स्यन्त स्यथास् स्येथाम् स्यध्वम् स् स्यावहि
"
स्यामहि
,
तृतीयाध्याये तृतीयः पादः
(१७) त्रीणि त्रीण्यन्ययुष्मदस्मदि
(१८) एक - द्वि- बहुषु (१९) नवाऽऽद्यानि शतृ-कसू च परस्मैपदम्
(२०) पराणि काना - sऽनशौ
चाऽऽत्मनेपदम्
(२१) तत् साप्या - नाप्यात्
कर्म-भावे, कृत्य-क्तखलर्थाश्च
(२२) इङितः कर्त्तरि
Jain Education International
(२३) क्रियाव्यतिहारेऽगतिहिंसा - शब्दार्थ - हसो ह वहश्वाऽनन्योन्यार्थे
(२४) निविश:
(२५) उपसर्गादस्योहो वा (२६) उत् स्वराद् युजेरयज्ञतत्पात्रे
(२७) परि-व्यवात् क्रियः (२८) परा-वेर्जे:
(२९) समः क्ष्णोः (३०) अपस्किर:
(३१) उदश्वरः साप्यात् (३२) समस्तृतीयया (३३) क्रीडोऽकूजने (३४) अन्वाङ्- परेः
(३५) शप उपलम्भने ( ३६ ) आशिषि नाथ: (३७) भुनजोऽत्राणे (३८) हगो गतताच्छील्ये (३९) पूजा - ऽऽचार्यकभृत्युत्क्षेप-ज्ञान-विगणन - व्यये नियः (४०) कर्तृस्थामूर्त्ताऽऽप्यात् (४१) शदेः शिति
३१
-
For Private & Personal Use Only www.jainelibrary.org