________________
३०
श्रीसिद्धहेमचन्द्रशब्दानुशासने
तृतीयाध्याये तृतीयः पादः]
(१) वृद्धिराऽऽरैदौत्
आथाम् ध्वम् , इ वहि महि (२) गुणोऽरेदोत्
(१०) एता: शितः (३) क्रियाओं धातुः
(११) अद्यतनी-दि ताम् अन् , (४) न प्रादिरप्रत्ययः
सि तम् त , अम् व म; (५) अवौ दा-धौ दा
त आताम् अन्त , थास् । (६) वर्तमाना-तिव् तस् अन्ति, आथाम् ध्वम् , इ वहि महि
सिव् थस् थ , मिव् वस् मस् (१२) परोक्षा-णव् अतुस् उस् , %; ते आते अन्ते , से आथे थव् अथुस् अ , णव् व ध्वे , ए वहे महे
म ; ए आते इरे , से (७) सप्तमी-यात् याताम् युस् , आथे ध्वे , ए वहे महे
यास् यातम् यात , याम् याव (१३) आशी:- क्यात् क्यास्ताम् याम ; ईत ईयाताम् ईरन् , क्यासुस् , क्यास् क्यास्तम् ईथास् ईयाथाम् ईध्वम् , ईय क्यास्त , क्यासम् क्यास्व ईवहि ईमहि
क्यास्म ; सीष्ट सीयास्ताम् (८) पञ्चमी-तुव् ताम् अन्तु , सीरन् , सीष्ठास् सीया हि तम् त , आनिव् आवव् स्थाम्-सीध्वम् , सीय आमव् ; ताम् आताम् अन्ताम् सीवहि सीमहि , स्व आथाम् ध्वम् , ऐव् (१४) श्वस्तनी- ता तारौ तारस् आवहैव् आमहैव् .
, तासि तास्थस् तास्थ , (९) ह्यस्तनी-दिव् ताम् अन् , तास्मि तास्वस् तास्मस् ;
सिव् तम् त , अम्व् व म; ता तारौ तारस् , तासे त आताम् अन्त , थास्
तासाथे ताध्वे , ताहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org