SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३० श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयाध्याये तृतीयः पादः] (१) वृद्धिराऽऽरैदौत् आथाम् ध्वम् , इ वहि महि (२) गुणोऽरेदोत् (१०) एता: शितः (३) क्रियाओं धातुः (११) अद्यतनी-दि ताम् अन् , (४) न प्रादिरप्रत्ययः सि तम् त , अम् व म; (५) अवौ दा-धौ दा त आताम् अन्त , थास् । (६) वर्तमाना-तिव् तस् अन्ति, आथाम् ध्वम् , इ वहि महि सिव् थस् थ , मिव् वस् मस् (१२) परोक्षा-णव् अतुस् उस् , %; ते आते अन्ते , से आथे थव् अथुस् अ , णव् व ध्वे , ए वहे महे म ; ए आते इरे , से (७) सप्तमी-यात् याताम् युस् , आथे ध्वे , ए वहे महे यास् यातम् यात , याम् याव (१३) आशी:- क्यात् क्यास्ताम् याम ; ईत ईयाताम् ईरन् , क्यासुस् , क्यास् क्यास्तम् ईथास् ईयाथाम् ईध्वम् , ईय क्यास्त , क्यासम् क्यास्व ईवहि ईमहि क्यास्म ; सीष्ट सीयास्ताम् (८) पञ्चमी-तुव् ताम् अन्तु , सीरन् , सीष्ठास् सीया हि तम् त , आनिव् आवव् स्थाम्-सीध्वम् , सीय आमव् ; ताम् आताम् अन्ताम् सीवहि सीमहि , स्व आथाम् ध्वम् , ऐव् (१४) श्वस्तनी- ता तारौ तारस् आवहैव् आमहैव् . , तासि तास्थस् तास्थ , (९) ह्यस्तनी-दिव् ताम् अन् , तास्मि तास्वस् तास्मस् ; सिव् तम् त , अम्व् व म; ता तारौ तारस् , तासे त आताम् अन्त , थास् तासाथे ताध्वे , ताहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy