________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः।
१५५
वाहीकेष्वब्राह्म-भ्यः ।७।३।६३।।। वा हेतुसिद्धौ क्त: ।५।३।२।। वाह्यपथ्युपकरणे ।६।३।१७९।। वाह्याद्वाहनस्य ।२।३।७२।। विंशतिकात् ।६।४।१३९।। विंशते-ति ।७।४।६७|| विंशत्यादयः ।६।४।१७३।। विंशत्यादेर्वा तमट् ।७।१।१५६।। विकर्णकुषीत-पे ।६।११७५|| विकर्णच्छगला-ये।६।१।६४।। विकारे ।६।२।३०॥ विकुशमिपरे:-स्य ।२।३।२८।। विचारे पूर्वस्य ।७।४।९५।। विचाले च ।७।२।१०५।। विच्छो नङ् ।५।३।८६।। विजेरिट ।४।३।१८।। वित्तं धनप्रतीतम् ।४।२।८२।। विदृग्भ्य:-णम् ।५।४।५४|| विद्यायोनिसम्ब० ।६।३।१५०।। विधिनिमन्त्रणा-ने ।५।४।२८।। विध्यत्यनन्येन ।७।१८।। विनयादिभ्यः ।७।२।१६९।। विना ते तृतीया च ।१।२।११५।। विनिमेयद्यूतपणं-होः ।२।२।१६।। विन्द्विच्छू ।५।२।३४॥ विन्मतोष्ठेि-लुप् ।७।४।३२।।
विपरिप्रात्सर्तेः ।५।२।५५।। विभक्तिथ-भाः ।१।१।३३।। विभक्तिस-यम् ।३।१।३९।। विभाजयितृ-च ।६।४/५२।। विमुक्तादेरण् ।७।२।७३।। वियः प्रजने।४।२।१३॥ विरागाद्विरङ्गश्च ।६।४।१८३।। विरामे वा ।१।३।५१|| विरोधिनाम-स्वैः ।३।१।१३०|| विवधवीवधाद्वा ।६।४।२५।। विवादे वा ।३।३।८०॥ विवादे द्वन्द्वादकल् ।६।३।१६३।। विशपतपद-क्ष्ण्ये ।५।४।८१।। विशाखाषा-ण्डे ।६।४।१२०।। विशिरुहि-दात् ।६।४।१२२।। विशेषणं वि-श्च ।३।१।९६॥ विशेषणमन्तः ।७।४।११३।। विशेषणस-हौ ।३।१।१५०|| विशेषाविव-श्रे ।५।२।५।। विश्रमे ।४।३।५६॥ विष्वचो विषुश्च ।७।२।३१।। विसारिणो मत्स्ये ।७।३।५९।। वीप्सायाम् ।७।४।८०॥ वीरुन्न्यग्रोधौ ।४।१।१२१।। वृकाट्टेण्यण् ।७।३।६४।। वृगो वस्त्रे ।५।६।५२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org