________________
१५४
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः ।
वाटाट्यात् |५|३|१०३ || वाडवेयो वृषे |६|१|८५॥ वाणुमाषात् ।७|१|८२ ।। वातपित्त ने |६|४|१५२||
वातातीसार-न्तः |७|२|६१||
वा तृतीयायाः | ३|२|३|| वातोरिकः |६|४|१३२।।
वात्मने | ३|४|६३।। वात्यसंधिः | १|२|३१|| वा दक्षिणात्-आः |७|२|११९॥ वादेश्व णकः |५|२|६७|| बाद्यतनीक्रिया ग |४|४|२८|| वाद्यतन पुरादौ | ५ | २|१५|| वाद्यात् ।६।१।११॥
वाद्रौ |२| १|४६ |
वा द्विषातोऽनः पुस् | ४|२|९१|| वाधारेऽमावास्या |५|१|२१||
नाम्नि |१| २|२०||
वा नाम्नि | ७ | ३ | १५९ || वान्तिके | ३|१|१४७|| वान्तिमान्ति षद् | ७|४|३१|| वान्यतः पुमान् रे | १|४|६२||
-
वान्येन |६|१|१३३॥ वापरो मि |४| २|५||
वा परोक्षाय
वा पादः | २|४|६||
|४|१|९०||
वाप्नोः |४|३|८७||
वा बहुव्रीहेः |२|४|५|| वाभिनिविशः | २|२|२२||
वाऽभ्यवाभ्याम् |४|१|९९|| वामः |४|२|५७|| वामदेवाद्यः ।६।२।१३५।। वामाद्यादेरीनः |७|१|४|| वाम्शसि |२|१|५५|| वाय्नणायनिञोः ।६।१।१३८।।
वा युष्मद-कम् |६|३|६७|| वाय्वृतुपित्रुषसो यः | ६|२|१०९|| वारे कृत्वस् |७|२|१०९|| वा लिप्सायाम् || ३ | ३|६१ || वाल्पे |७|३|१४६|| वावाप्यो - पी | ३ |२| १५६|| वा वेत्तेः क्वसुः ।५।२।२२|| वा वेष्टचेष्टः |४|१|६६॥ वाशिन आयनौ |७|४|४६|| मनोविकारे | ७|४|६३||
वाश्वादीयः |६|२|१९|| वाष्टन आः स्यादौ | १|४|५२ || वासुदेवार्जुनादकः | ६|३|२०७|| वा स्वीकृतौ |४|३|४०|
वाहनात् |६|३|१७८ ।। वाहर्पत्यादयः | १|३|५८||
वाहीकेषु ग्रामात् |६|३|३६||
Jain Education International For Private & Personal Use Only www.jainelibrary.org