________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१३९
परावरात्स्तात् ।७।२।११६।। परावराधमो-र्यः ।६।३।७३।। परावरे ।५।४।४५॥ परावेर्जे: ।३।३।२८॥ परिक्रयणे ।२।२।६७॥ परिक्लेश्येन ।५।४।८०॥ परिखाऽस्य स्यात् ।७।११४८॥ परिचाय्योप-ग्नौ ।५।१।२५।। परिणामि-र्थे ।७।१।४४॥ परिदेवने ।५।३।६।। परिनिवे: सेव: ।२।३।४६॥ परिपथात् ।६।४३३।। . परिपन्थात्तिष्ठति च ।६।४।३२।। परिमाणा-ल्यात् ।२।४॥२३॥ परिमाणार्थ-च: ।५।१।१०९॥ परिमुखादे-वात् ।६।३।१३६।। परिमुहायमा-ति ।३।३।९४॥ परिव्यवात् क्रियः ।३।३।२७|| परे: ।२।३।५२॥ परेः क्रमे ।५।३।७६।। परेः सृचरेर्यः ।५।३।१०२॥ परेघ: ।५।३।४०॥ परेोङ्कयोगे ।२।३।१०३।। परेर्देविमुहश्च ।५।२।६५।। परे ते ।५।३।६३।। परेर्मुखपार्थात् ।६।४।२९॥
परेम॒षश्च ।३।३।१०४।। परे वा ।५।४८॥ परोक्षा-महे ।३।३।१२॥ परोक्षायां नवा |४|४|१८|| परोक्षे ।५।२।१२।। परोपात् ।३।३।४९।। परोवरीण-णम् ।७।१।९९।। पर्णकृकणात्-जात् ।६।३।६२॥ पादेरिकट् ।६।४।१२।। पर्यधेर्वा ।५।३।११३॥ पर्यनोामात् ।६।३।१३८॥ पर्यपाङ्-म्या ।३।१।३२।। पर्यपात् स्खदः ।४।२।२७।। पर्यपाभ्यां वज्र्ये ।२।२७१।। पर्यभे: सर्वोभये ।७।२।८३।। पर्यायाहणोत्पत्तौ० ।५।३।१२०॥ पर्वतात् ।६।३।६०॥ पर्धा ड्वण् ।६।२।२०।। पर्धादेरण् ।७।३।६६।। पर्षदो ण्य: ।६।४।४७|| पर्षदो ण्यणौ ।७।१।१८।। पशुभ्य:-ष्ठः ।७।१।१३३।। पशुव्यञ्जनानाम् ।३।१।१३२।। पश्चात्यनुपदात् ।६।४।४१॥ पश्चादाद्यन्तौ-मः ।६।३।७५।। पश्चोऽपरस्य-ति ।७।२।१२४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org