________________
१३८
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
पञ्चको वर्ग: ।१।१।१२।। पञ्चतोऽन्यादे-दः ।१।४।५८|| पञ्चद्दशद्वर्गे-वा ।६।४।१७५।। पञ्चमी-आमहैन् ।३।३।८।। पञ्चमी भयाद्यैः ।३।१।७३।। पञ्चम्यपादाने ।२।२।६९।। पञ्चम्यर्थहेतौ ।५।३।११।। पञ्चम्याः कृग् ।३।४/५२॥ पञ्चम्या त्वरायाम् ।५।४/७७|| पञ्चम्या नि-स्य ।७।४।१०४।। पञ्चसर्व-ये ।७१।४१॥ पणपादमाषाद्य: ।६।४।१४८॥ पणेर्माने ।५।३।३२॥ पतिराजान्त-च ।७।११६०।। पतिवत्न्यन्त-ण्योः ।२।४।५३।। पत्तिरथौ गणकेन ।३।१७९।। पत्युर्नः ।२।४।४८॥ पत्रपूर्वादञ् ।६।३।१७७|| पथ इकट् ।६।४।८८|| पथ: पन्थ च ।६।३।१०३।। पथिन्मथिन्-सौ ।।४/७३॥ पथोऽकः ।६।३।९६।। पथ्यतिथि-यण् ।७।१।१६॥ पद: पादस्याज्या-ते ।३।२।९५।। पदकल्पल-कात् ।६।२।११९।। पदक्रमशिक्षा-कः ।६।२।१२६।।
पदरुजविश-घञ् ।५।३।१६।। पदस्य ।२।१८९॥ पदस्यानिति वा ।७।४।१२।। पदाधुग-त्वे ।२।१।२१।। पदान्तरगम्ये वा ।३।३।९९।। पदान्ताट्ट-तेः ।१।३।६३।। पदान्ते ।२।१२६४॥ पदास्वैरिबा-ह: ।५।१।४४।। पदिकः ।६।४।१३।। पदेऽन्तरेऽना-ते ।२।३।९३॥ पदोत्तरपदेभ्य इकः ।६।२।१२५।। पद्धते: ।२।४।३३॥ पन्थ्यादेरायनण् ।६।२।८९।। पयोद्रोर्यः ।६।२।३५|| पर: ।७।४।११८॥ पर:शतादिः ।३।१७५॥ परजनराज्ञोऽकीय: ।६।३।३१।। परत: स्त्री पुंवत्-ङ् ।३।२।४९।। परदारादिभ्यो गच्छ० ।६।४।३८।। परशव्याद्यलुक् च ।६।२।४०॥ परश्वधाद्वाण् ।६।४/६३।। परस्त्रिया: प-ये ।६।११४०॥ परस्परान्योन्येत-सि ।३।३।१।। पराणि कानान-दम् ।३।३।२०॥ परात्मभ्यां : ।३।२।१७॥ परानो: कृग: ।३।३।१०१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org