________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१०३
अट्यर्तिसू-र्णोः ।३।४।१०।। अड् धातोरा-डा ।४।४।२९।। अणनेयेक-ताम् ।२।४।२०|| अणि ।७।४।५२॥ अणिकर्मणिक्-तौ ।३।३।८८।। अणिगि प्राणिक० ।३।३।१०७|| अतः ।४।३।८२|| अत: कृ-कमि-स्य ।२।३।५|| अतः प्रत्ययाल्लुक् ।४।२।८५।। अत: शित्युत् ।४।२।८९।। अत: स्यमोऽम् ।१।४।५७|| अत आ:-ये ।।४।१।। अत इञ् ।६।१।३१।। अतमबादे-यर |७।३।११|| अतिरतिक्रमे च ।३।१।४५।। अतोऽति रोरु: ।१।३।२०॥ अतोऽनेकस्वरात् ।७।२।६।। अतो म आने ।४|४|११४। अतोरिथट् ।७।१।१६१|| अतोऽह्नस्य ।२।३।७३।। अत्र च ।७।१४९॥ अदसोऽकञायनणोः ।३।२।३३।। अदसो द: सेस्तु डौ ।२।१।४३।। अदिस्त्रियां० ।७।१।१०७॥ अदीर्घात्-ने ।१।३।३२।। अदुरुपसर्गा-ने: ।२।३।७७||
अदूरे एन: ।७।२।१२२।। अदृश्याधिके ।३।२।१४५॥ अदेत:-क् ।१।४।४४|| अदेवासुरादिभ्यो०६।३।१६४।। अदेशकालादध्या० ।६।४।७६।। अदोऽनन्नात् ।५।१।१५०॥ अदो मुमी ।१।२।३५।। अदोरायनि: ।६।१।११३।। अदोर्नदीमा-म्नः ।६।१।६७|| अद्यतनी ।५।२।४।। अद्यतनी-महि ।३।३।११।। अद्यतन्यां वा-ने ।४।४।२२।। अद्यर्थाच्चाधारे ।५।१।१२।। अद्-व्य ञ्जनात् स-लम् ।३।२।१८।। अद् व्यञ्जने ।२।१।३५|| अधण-स: ।१।१।३२।। अधरापराच्चात् ।७।२।११८॥ अधर्म-क्षत्र-त्रि—या: ।६।२।१२१|| अधश्चतुर्थात् तथोर्धः ।२।११७९/ अधातुदि-म ।१।१।२७|| अधातूदित: ।२।१।२।। अधिकं तत्सं-ड: ।७।१।१५४|| अधिकेन भूयसस्ते ।२।२।१११।। अधीष्टौ ।५।४।३२॥ अधे: प्रसहने ।३।३।७७|| अधे: शीस्थास० ।२।२।२०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org