________________
सूत्रम्
प्रथमं परिशिष्टम् । श्री सिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। सूत्रम् सूत्राङ्कः
सूत्राङ्कः अइउवर्ण-दे: ।१।२।४१||
अघोषे प्र-टः ।१।३।५०॥ अं अः-सौ ।१।१।८॥
अघोषे शिट: ।४।१४५॥ अं अः क-ट् ।११।१६।।
अङप्रतिस्त-म्भः ।२।३।४।। अंशं हारिणि ।७।१।१८२।। अङे हि-हनो-र्वात् ४।१।३४॥ अंशाहतो: ।७।४।१४॥
अङ्गानिरसने णिङ् ।३।४।३८॥ अ: सपत्न्याः |७।१।११९।।
अस्थाच्छत्रादेरञ् ।६।४।६०॥ अ: सृजिदृशो०।४।४।१११।। अच् ।५।१।४९॥ अ: स्थाम्नः ।६।१।२२।।
अचः ।४।६९|| अकखाद्य-वा।२।३८०॥
अचि ।३।४।१५॥ अकट्घिनोश्च रञ्जः ।४।२।५०|| अचित्ताददेशकालात् ।६।३।२०६।। अकद्र-ये ।७।४।६९।।
अचित्ते टक् ।५।१।८३।। अकमेरुकस्य ।२।२।९३॥
अच्च् प्रा-श्च ।२।१।१०४॥ अकल्पात् सूत्रात् ।६।२।१२०॥ अजाते: पञ्चम्या: ।५।१।१७०|| अकालेऽव्ययीभावे ।३।२।१४६।। अजाते: शीले ।५।१११५४॥ अकेन क्रीडाजीवे ।३।१।८१|| अजातेर्नु-वा ।७।३।३५॥ अक्लीबेऽध्वर्युक्रतोः ।३।१।१३९।। अजादिभ्यो धेनोः ।६।१।३४।। अक्ष्णोऽप्राण्यङ्गे ।७।३।८५||
अजादेः ।२।४।१६॥ अगारान्तादिकः ।६।४/७५|| अज्ञाने ज्ञ: षष्ठी ।२।२।८०|| अगिलागिलगिल० ३।२।११५।। अञ्च: ।२।४॥३॥ अग्निचित्या ।५।११३७||
अञ्चोऽनर्चायाम् ।४।२।४६।। अग्नेश्वे: ।५।१।१६४॥
अञ्जनादीनां गिरौ ।३।२।७७|| अग्रहानुपदेशे०।३।१।५।।
अञ्वर्ग-त: ।१।३।३३।। अघञ्क्य बल-वीं।४।४।२।।
अञ्वर्गात्-न् ।१।२।४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org