SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सूत्रम् प्रथमं परिशिष्टम् । श्री सिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। सूत्रम् सूत्राङ्कः सूत्राङ्कः अइउवर्ण-दे: ।१।२।४१|| अघोषे प्र-टः ।१।३।५०॥ अं अः-सौ ।१।१।८॥ अघोषे शिट: ।४।१४५॥ अं अः क-ट् ।११।१६।। अङप्रतिस्त-म्भः ।२।३।४।। अंशं हारिणि ।७।१।१८२।। अङे हि-हनो-र्वात् ४।१।३४॥ अंशाहतो: ।७।४।१४॥ अङ्गानिरसने णिङ् ।३।४।३८॥ अ: सपत्न्याः |७।१।११९।। अस्थाच्छत्रादेरञ् ।६।४।६०॥ अ: सृजिदृशो०।४।४।१११।। अच् ।५।१।४९॥ अ: स्थाम्नः ।६।१।२२।। अचः ।४।६९|| अकखाद्य-वा।२।३८०॥ अचि ।३।४।१५॥ अकट्घिनोश्च रञ्जः ।४।२।५०|| अचित्ताददेशकालात् ।६।३।२०६।। अकद्र-ये ।७।४।६९।। अचित्ते टक् ।५।१।८३।। अकमेरुकस्य ।२।२।९३॥ अच्च् प्रा-श्च ।२।१।१०४॥ अकल्पात् सूत्रात् ।६।२।१२०॥ अजाते: पञ्चम्या: ।५।१।१७०|| अकालेऽव्ययीभावे ।३।२।१४६।। अजाते: शीले ।५।१११५४॥ अकेन क्रीडाजीवे ।३।१।८१|| अजातेर्नु-वा ।७।३।३५॥ अक्लीबेऽध्वर्युक्रतोः ।३।१।१३९।। अजादिभ्यो धेनोः ।६।१।३४।। अक्ष्णोऽप्राण्यङ्गे ।७।३।८५|| अजादेः ।२।४।१६॥ अगारान्तादिकः ।६।४/७५|| अज्ञाने ज्ञ: षष्ठी ।२।२।८०|| अगिलागिलगिल० ३।२।११५।। अञ्च: ।२।४॥३॥ अग्निचित्या ।५।११३७|| अञ्चोऽनर्चायाम् ।४।२।४६।। अग्नेश्वे: ।५।१।१६४॥ अञ्जनादीनां गिरौ ।३।२।७७|| अग्रहानुपदेशे०।३।१।५।। अञ्वर्ग-त: ।१।३।३३।। अघञ्क्य बल-वीं।४।४।२।। अञ्वर्गात्-न् ।१।२।४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy