SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ ६४४ जयोदय-महाकाव्यम् [६०-६१ च सहिता तथा सलवं विलाससहितं कुशानां वर्भाणामाशयः समूहो यस्यां सा, पक्षे लबकुशाल्य-पुत्रयुगलेन सहिता, तथा सहता स्वभावेन कजानां कमलानां गतिरुत्पत्तियंस्था सा, तथा स्थिर आशयः प्रवाहो यस्याः सा, पक्षे जगति भूतले स्थिराशयं निश्चलपातिवत्यरूप आशयोऽभिप्रायो यस्यैवम्भूतं कमात्मानं वपतीत्येवम्भूता जनकात्मजेवासोदित्यर्थः। ॥ श्लिष्टोपमा ॥ ५९॥ फलतां कलताभृतामिमे निपतन्तः कुरुहामुपाश्रमे । शुकसन्निचयाश्च यात्रिणां हृदि भान्ति स्म नियुक्तनेत्रिणाम् ॥६०॥ फलतामिति । इमे शुकानां कीराणां सन्निधयाः समूहा ये फलता फलोत्पादकानामत एव कलताभृतां मनोहरतायुक्तानां को पृथिव्यां रोहन्ति समुद्भवन्तीति कुल्हास्तेषां तरूणामुपाश्रमें स्थाने निपतन्तः समागच्छन्तो नियुक्तनेत्रिणां दत्तदृष्टीनां यात्रिणां जनानां हृदि चित्ते भान्ति स्म । ६० ॥ नलिनी स्थलिनी विकस्वरा विजिगीषोर्जगतां त्रयं तराम् । मदनस्य निवेशरूपिणी स्थितिरासीद्धि यशोनिरूपिणी ।।६१॥ नलिनीति । अत्र या विकस्वरा विकासमाना स्थलिनी नलिनी सा जगतां त्रयं तरामतिशयेन विजिगीषोर्जेतुमिच्छोमंदनस्य कामदेवस्य यशसः कोतनिरूपिणी प्ररूपणाकारिणी निवेशरूपिणो मूर्तिमतो स्थितिः, यद्वाऽऽस्थानशालिनी स्थितिरासीत् । होति निश्चये ॥६१॥ गंगा देखने में (मनोहर) अभिराम और लक्ष्मण नामकी औषधिसे युक्त थी; सोता भी राम और लक्ष्मण सहित थी। गंगा तो विलास-सहित कुश (घास) वाली थी और सीता लव-कुश नामक पुत्र सहित प्रसिद्ध है ही, तथा (सीता भी तथा गंगा भी कमलको गति (शोभा) को धारण किये हुए थी) गंगा तो संसारमें स्थिर आशयवाले जलको धारण करती है और सीता जगतमें स्थिर आशयवाली अपनी आत्माको धारण करती थी॥ ५९ ।। अन्वय : कलताभृताम् फलतां कुरुहाम् उपाश्रमे निपतन्तः इमे शुकसन्निचयाः च नियुक्तनेत्रिणां यात्रिणां हृदि भान्ति स्म । अर्थ : सुन्दरताको स्वीकार करनेवाले और फलवाले इन वृक्षोंके उपाश्रममें ऊपरसे आकर गिरनेवाले ये शुकों (तोतों) के समूह देखनेवाले यात्रियोंके हृदयमें बड़े मनोहर प्रतीत होते थे ॥ ६० ।। ___ अन्वय : विकस्वरा स्थलिनी नलिनी जगतां त्रयं तरां विजगीषोः मदनस्य यशोनिरूपिणी एषा निवेशरूपिणी स्थितिः एव । अर्थ : यह खिली हुई स्थल-कमलिनी तीनों लोकोंको जीतनेकी इच्छावाले Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy