SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [ १२४-१२५ वितरापि तवामुना ममाशास्ति कलाकन्दमुखेन पूरिता सा । वटकं घटकल्पसुस्तनीतः कटक सङ्कटकृद् दधामि पीत ! ।।१२४॥ वितरापीति । हे घटकल्पसुस्तनि, कुम्भोपमकुचवति, तवामुना कलाकन्दं नाम भोज्यविशेषरतदेव मुखं प्रधानं यत्र तेन मिष्टान्नेन प्रतिदत्तेन सा ममाशाऽभिलाषा पूरितास्ति । इत्यत एव वटक नाम भोज्यमपि वितर, देहि । तथा तव कलानां कन्दवच्चन्द्रबिम्बवन् मुखं तेन मम वाञ्छा पूरिता, अतो वटकं चुम्बनमपि देहि । इत्युक्ते परिवेषिकयोक्तं हे पोत, साभिलाषतया पोतवणं, अहं कटकं लवणं, यत्किल सङ्कटकृत् कष्टकारि, यद्वा, कटकं जनसमुदायं दधामि, अतएवात्र चुम्बनदानं लज्जाकरं स्यावतस्तवाभिलाषा पूरणेऽसमर्थास्मीति भावः ॥ १२४ ॥ किमु पश्यसि भोक्तुमारभेथा इति सूक्तोऽवददन्नसम्विदन्ते । लवणातिगतन्तु मण्डकन्ते किमिवायें समवायिनः क्रमन्ते ।।१२५।। किम्विति । हे आर्य, किं पश्यसि, कथमुपेक्षसे ? भोक्तुमारभेया भोजनमारभस्व, इत्येवं कयाचित् सूक्तः प्रेरितः कश्चिद अन्नस्य सम्वित् प्रतिज्ञा यस्यास्तस्या अन्ते समोपे, एवं व्यङ्गतयाऽवदत्-यद्-हे आर्ये, यत्त्वयोक्तं भोक्तुमारभेथाः सम्भोगं भजेथा इति तत्रास्माभिः कथ्यते-यत्किल लवणातिगतं कान्तिहीनं ते मण्डकमलङ्करणं समवायिनो बुद्धिमन्तो जनाः किमिव क्रमन्ते, नहि स्वाभाविकसौन्दर्यरहितमाभरणपूर्णमपि शरीरं सज्ज एवं खाद्य-पदार्थों) से युक्त थी; सुन्दर लड्डू ही जिसके कुच थे, ऐसी उस रसोईको प्रियाके समान समझकर उन बारातियोंने खूब दिल भरके उपभोग किया ।। १२३ ।। अन्वय : हे घटकल्प-सुस्तनि ! इतः तव अमुना कलाकन्दमुखेन मम सा आशा पूरिता अस्ति, इतः वटकं अपि वितर, (हे) पीत ! सङ्कटकृत् कटकं दधामि । अर्थ : हे घड़ेके समान सुन्दर, पृथुल स्तनवाली ! तेरे कलाकन्द मुख (मिठाई) के द्वारा मेरी आशा पूर्ण हो गई, (मैं अब नहीं खाना चाहता) अतः अब नमकीन वटक (बड़ा, चुम्बन) दे तब उसने उत्तर दिया कि मेरे पास तो वटक (बड़ा) नहीं है मेरे पास तो कष्टकारी कटक (नमक) है (सेनाका समूह है । अतः तुम्हारा अभीष्ट पदार्थ देनेमें असमर्थ हूं) ।। १२४ ॥ अन्वय : अन्न संविदन्ते किमु पश्यसि, भोक्तुम् आरभेथा इति सूक्तः अवदत् (हे) आर्ये ते मण्डकं तु लवणातिगतम् समवायिनः किमिव क्रमन्ते । अर्थ : कोई युवती किसी बारातीसे बोली-क्या देखते हो, भोजन करना प्रारम्भ करो। इसपर वह युवा बोला कि इस अन्न-समुदायमें यह तुम्हारा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy