SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [ १२०-१२१ ___तवेति । केनापि यूना स्नेहवता हे सुवति, शोभनवन्ति, अहं तव संमुख कर्मभूतं त्ववाननं पिपासुरास्वावयितुमिच्छुरस्मि सम्भवामीति गदितापि मुग्धिका बालवयस्काऽसौ पानीयं पातुमिच्छतीति ज्ञात्वाऽऽशु शीघ्रमेव यावस्तु कलशी समुपाहरन् उपाजहार तावदेवेयं स्मितपुष्पैर्हास्यकुसुमैरञ्चिताऽभूत् ॥ ११९ ॥ निपपौ चषकार्पितं न नीरं जलदायाः प्रतिबिम्बितं शरीरम् । समुदीक्ष्य मुदीरितश्चकम्पे बहुशैत्यमितीरयल्ललम्बे ॥१२०॥ निपपाविति । कश्चिदपि जनश्चषके पानपात्रऽपितं नोरं न निपपो न पीतवान्, किन्तु तत्रैव पानपात्रे प्रतिबिम्बितं निश्चल-निर्मलजले पतितं अलवायाः शरीरच्छायं समुदीक्ष्य दृष्ट्वा मुदीरितः प्रसन्नतया प्रेरितः सन्, चकम्पे कम्पमवाप । ततो बहुशैत्यमितीयन् कथयंस्तज्जलपात्र ललम्बे गृहीतवानित्यर्थः । जलस्यातिशीतत्वोक्त्या तवभूतसौन्र्दयावलोकनजं कम्पं गृहितवानित्याशयः ॥ १२० ॥ जलदा परिब्धपूतवेषा च कियच्चारुकुचेति पश्यते सा । स्फुटमाह करद्वयीसमस्यामिह भृङ्गारधृतेर्मिषेण तस्याः ॥१२१॥ जलदेति । परितः समन्ताद्रब्धः प्राप्तः पूतो मञ्जुलो वेषो यया सा समुज्ज्वलाम्बरावृतशरीरा, चकियन्तौ चार कुचौ यस्याः सा, कीदृशसुन्दरस्तनीति पश्यतेऽवलोकयते जनायेह जलोत्सर्जनावसरे तस्या जलदायाः करद्वयो भृङ्गारस्य धृतेमिषेण ग्रहणव्याजेन तां अर्थ : किसी एक बारातीने कहा कि मैं तेरे सम्मुख पिपासु हूँ, तब उसके द्वारा ऐसा कहे जानेपर उसका अभिप्राय नहीं समझती हुई भोली स्त्री झटसे जलका कलशा उठाकर ले आई। यह देखकर वह युवा हँसा और हँसकर उस स्त्रीको रोमांचित कर दिया ॥ ११९ ।। अन्वय : चषकार्पितं नीरं न निपपौ जलदाया प्रतिबिम्बितं शरीरं समुदीक्ष्य मुदीरितः चकम्पे ततः बहुशैत्यप्रतिवाक् ललम्बे । अर्थ : जलको परोसनेवाली जिस स्त्रीका प्रतिबिम्ब जलमें पड़ रहा था अतः उस जलको बारातीने नहीं पिया, किन्तु उसके प्रतिबिम्बित शरीरको देखकर यह बहुत ठंडा है ऐसा कहते हुए उसके अद्भुत सौन्दर्यके देखनेके बहानेसे उस जल-पात्रको ही उसने हाथसे उठा लिया ॥ १२० ।। अन्वय : जलदा परिरब्धपूतवेषा च कियच्चारुकुचा इति पश्यते इह भृङ्गारधृतेः मिषेण तस्वाः सा करद्वयी समस्याम् स्फुटमाह । अर्थ : सुन्दर वेषको धारण किये हुए इस जल देनेवाली स्त्रीके कुच कैसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy