SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [११६-११७ अयोति । अयि महाशयाः, यदि भवतां चेतसि जेमनस्योतिः संरक्षणं, यद्वा, स्फूर्तिस्तस्यां चारश्चरणं वर्तते तदेवमग्रगतं शुचिपात्रं सकलानि व्यअनानि शाकादीनि यस्मिस्तत्त् तथौवनस्याधिकारो यस्मिस्तद् वर्तते भुज्यतां तावत् । किञ्च चेतसिजे रतप्रवृत्ती मनसोऽतिचारोऽति चेत्तदावः शुचिपात्रं युवतिस्वरूपं सकलानां व्यअनानां स्तनादीनां मोदने प्रसन्नतायामधिकारो यस्य तत् तावत्समस्त्येव । इत्युक्ताः कयाचिदित्थं गदितास्ते जन्यजनाः सहसा हास्ययुक्ताः सन्तस्तु पुनर्जग्धिविधौ भोजने नियुक्ता जाताः ॥ ११५ ॥ स्फटिकोचितभाजने जनेन फलिताया युवतेः समादरेण । उरसि प्रणिधाय मोदकोक्तद्वितयं निर्दयमर्दितं करेण ।। ११६ ।। स्फटिकेत्यादि । स्फटिकेनाच्छपाषाणेनोचिते निर्मिते भाजने फलितायाः प्रतिबिम्बितायाः सम्मखस्थाया उरसि स्तनप्रदेशे समावरेण प्रेमभावेन मोदकयोद्वितयं प्रणिधाय धृत्वा जनेन पुनस्तद् द्वितयं निर्दयं यथा स्यात्तथा करेणादितं परिमदितं यदहं स्तनमर्दनाभिलाषुक इति सूचनार्थमित्यर्थः ।। ११६ ॥ यदमत्रगतं बुभुक्षुराज्यं प्रतिबिम्बगतेऽपि सम्विभाज्यम् । अनुनीवि निवेशयन्स्वहस्तं चक्रे तत्समुदञ्चितं ततस्तम् ॥ ११७ ॥ अन्वय : कया-अयि चेतसि जेमनोतिचारः सकलव्यञ्जनमोदनाधिकारं इदं शुचिपात्रम् इत्थम् उक्ताः ते तु सहसा जग्घि-विधौ नियुक्ताः । । अर्थ : पात्रोंमें भोज्य पदार्थ परोसे जानेके बाद कोई स्त्री बोली कि हे महाशयो, यदि आपके मन में भोजन करनेकी इच्छा है तो सभी व्यञ्जन और पक्वान्न पात्रोंमें परोस दिये गये हैं अतएव आप भोजन करना प्रारम्भ कीजिए। (दूसरा अर्थ) काम वासनाके प्रति यदि आपका भाव रहे तो सम्पूर्ण अगोंपांगोंमें सुन्दरता रखनेवाला यह पात्र विद्यमान है। उसका उपयोग कीजिए। (इस प्रकार कहे जानेपर हँसते हुए सभी बाराती लोग) भोजन करने लगे ।। ११५ ॥ अन्वय : स्फटिकोचितभाजने समादरेण फलितायाः युवतेः उरसि मोदकोक्तद्वितीय प्रणिधाय जनेन निर्दयम् (यथा स्यात् तथा) करेण अदितम् । अर्थ : भोजनका पात्र जो कि स्फटिकका बना हुआ था उसमें परोसने वाली की परछाँई पड़ रही थी, उसके उरस्थलपर दो मोदक रखकर किसी बारातीने उनको निर्दय होकर हाथसे मर्दन कर दिया ।। ११६ ॥ अन्वय : अथ यत् अमत्रगतम् आज्यं बुभुक्षुः अत्रगते प्रतिबिम्बे अपि सम्विभाज्यं स्वहस्तं अनुनीवि निवेशयन् इदं समस्तं मुदश्चितं आह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy