SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [ १०१-१०३ अनयोः करकुङ मलेऽलिमालायितमेतन्मखधूमसन्मदिम्ना । अलिके तिलकायितं प्रतिज्ञाभिनयेनाभिनिबद्धतन्महिम्ना ।। १.१ ।। अनयोरिति । एतस्य मखधूमस्य यज्ञधूम्रस्य सता प्रबिम्ना कोमलतयाऽनयोवर-वध्वोः करकुङ्मूले मुकुलिते करयुगले प्रतिक्षाया अभ्यनुज्ञाया अभिनयेन विचारणाभिनिवद्धस्तस्य यज्ञस्य महिमा यस्मिन् तेन मखधूमम्रदिम्नाऽलिमालायितम्, भ्रमरपङ्किवदाचरितम्, अलिके ललाटे च तिलकायितं तिलकवदाचरितं तावदिति ॥ १०१ ॥ मम शान्ति-विवृद्धय हसां तु प्रलयः सत्कृतशेमषीति भान्तु | हृदये सदये समस्तु जैनमथवा शासनमर्हता स्तवेन ।। १०२ ॥ उचितामिति कामनां प्रपन्नौ खलु तौ सम्प्रति जम्पती प्रसन्नौ । कुसुमाञ्जलिमादरेण ताभ्यः सुतरामर्पयतः स्म देवताभ्यः ।।१०३।। ममेत्यादि, उचितामिति । मम सक्ये क्यान्वितें हृदये शान्तिश्च विवृद्धिश्च अंहश्च तेषां शान्तिवृद्धिपापानां प्रलयः प्रणाशनं, सत्कृतस्य पुण्यपरिणामस्य च शेमुषी मतिरित्येवं प्रकारा भान्तु । अथवा, अर्हतां तीर्थकुरपरमदेवानां स्तवेन स्तोत्रेण जैनशासनं समस्तु । इत्येवमुचितां कामना मनोभावनां प्रपन्नो सम्प्राप्ती जम्पती वधूवरौ खलु तौ सम्प्रति प्रसन्नौ भवन्तौ च, आदरेण विनयभावेन ताभ्यो देवताभ्योऽहत्प्रतिमादिभ्यः कुसुमाञ्जलिमर्पयतः स्म तावत् ॥ १०२-१०३ ॥ प्रकारसे सुनकर उसे शिरसे उद्धार करते हुए के समान उन वर-वधूने उदार भावोंके साथ गुरुजनोंको नमस्कार किया। निश्चयतः विनयसे बढ़कर अन्य कोई गुण-ग्राहकता नहीं है ।। १०० ॥ __ अन्वय : प्रतिज्ञाभिनयेन अभिनिबद्धतन्महिम्ना एतन्मखधूमसन्म्रदि-ना अनयोः करकुडमले अलिमालायितं अलिके तिलकायितन् । ____ अर्थ : तत्पश्चात् प्रतिज्ञाके विचारसे मुकुलित उन दोनों वर-वधुओंके कर-कमलोंमें तो हवनके धूमने भौरोंकी पंक्तिका अनुकरण किया और ललाटपर केगोंका अनुकरण किया । १०१ ।। अन्वय : अथ अर्हतां स्तवेन शान्तिविवृद्धिः, अहंसां तु प्रलयः, सत्कृतशेमुषी इति भान्तु, अथवा सुदये हृदये जैनं शासनं समस्तु, इति उचिताम् कामनां प्रपन्नो सम्प्रति प्रसन्नी खलु तौ दम्पती आदरेण ताभ्यः देवताभ्यः सुतराम् कुसुमाञ्जलिम् अर्पयतः स्म । अर्थ : तदनन्तर उन दोनों दम्पतियोंने ऐसी कामना की कि अरहन्त भगवानके स्तवनसे उत्तरोत्तर शान्तिकी वृद्धि हो; पापोंका नाश हो; पुण्यमय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy