SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ६६-६८] द्वादशः सर्गः ५८५ मन्त्रः, ॐ पुण्याहमित्यादिसूक्तैश्च संसिक्कानि यानि शान्तिवारीणि तैय॑लोपि लुप्तप्रायमभूदित्यर्थः ॥ ६५ ॥ वसुसारमुदारधारयाऽरादुपकाराय मुमोच काशिकाराट् । तमुदीक्ष्य मुदीरिते जने तु स तयोः सात्विकरोमहर्षहेतुः ॥ ६६ ।। वसुसारमिति । काशिकाराट् अकम्पनमहाराजः उपकाराय प्रजानां हिताय, आरात्त्वरितमेव तावदुदारधारया, अत्यधिकतया वसुसारं रत्ननिकरं मुमोच व्यकिरत् । तमुदीक्ष्य जने लोकसमूहे मुदा प्रमोदेनेरिते प्रयमाणे सति, स वसुसारस्तयोर्वधू-वरयोः सात्त्विकस्य सहजमियः संश्लेषजन्यस्य रोमहर्षस्य रोमाञ्चस्य हेतुरभूत् ॥ ६६ ॥ हुतधूपजधूमधन्यधाम्नाऽनुतते व्योमनि मण्डपेऽपि नाम्ना । मनुजा अनुमेनिरे तदात्तमनयोः सात्त्विकमेतदश्रुजातम् ॥ ६७ ।। हुतेत्यादि । हुताद्ध पाज्जातः सम्भूतो यो धूमस्तस्य धन्येन धाम्ना प्रभावेणाऽनुतते व्याप्ते सति व्योमन्याकाशे तत्र मण्डपेस्थिता नाम्ना मनुजा दर्शकाः परिचारकाश्च लोकास्तदानयोर्वधू-वरयोः सात्त्विकं स्वाभाविकं प्रसादसम्भवमेतदश्रुजातं तस्माद् धूमावात्तमेव मेनिरे । भ्रान्तिमानलङ्कारः॥ ६७ ॥ ककुभामगुरूत्थलेपनानि शिखिनामम्बुदभांसि धूपजानि । खतमालतमांसि खे स्म भान्ति भविनां त्रुट्यदघच्छवीनि यान्ति ॥६८॥ है वह गृहस्थाचार्यके द्वारा छोड़ी गई शान्तिधारामें विलुप्त-सा हो गया ।।६५।। अन्वय : काशिकाराट् आरात उपकाराय उदारधारया वसुसारम् मुमोच तम् उदीक्ष्य मुदीरिते जने तु स तयोः सात्त्विकरोमहर्षहेतुः । अर्थ : उस समय अकम्पन महाराजने जनताके उपकारके लिये खूब उदार धारासे रत्नोंकी वर्षा की, अर्थात् रत्न-स्वर्णादिका खूब दान किया, उसे देखकर लोग प्रसन्नतासे फूल गये। अतः वह दोनों वर-वधूके सात्विक रोमांचका भी कारण हुआ ॥ ६६ ॥ अन्वय : हुतघूपजधूमधन्यधाम्ना अनुतते धामनि नाम्ना मण्डपेऽपि मनुजा अनयोः सात्त्विकम् एतत् अश्रुजातं तदात्तम्। अनुमेनिरे । ___अर्थ : हवन-कुंडमें होमी गई धूपके धूम्रसे सारा राजभवन और मंडप व्याप्त हो गया, अतः उन दोनों वर-वधुओंके सात्त्विक प्रेमानन्दसे जनित आंसुओंको भी वहाँके लोगोंने उसे धूम्र-जनित ही समझा ।। ६७ ।। ___ अन्वय : धूपजानि खतमालतमांसि खे यान्ति ककुभाम् अगुरूत्थलेपनानि शिखिनाम् अम्बुदभांसि भविनां त्रुटयदघच्छवीनि भान्ति स्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy